पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५० श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया । दृतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ॥
दूतेन वेदितव्यं च यथार्थ हितवादिना । सुमहत्यपराधेऽपि दूतस्यातुलविक्रम । १४८
विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः । विभीषणेनैवमुक्तो गवणः संदिदेश तान् ।। १४९
राक्षसानेतदेवास्य लागूलं दह्यतामिति । ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ॥ १५.
वेष्टितं शणवल्कैच जीर्णैः कार्पासजैः पटैः । राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः ॥ १५१
तदादहन्त मे पुच्छं निघ्नन्तः काष्टमुष्टिभिः । बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसः ॥ १५२
न मे पीडा भवेन् काचिदिक्षोर्नगरी दिवा । ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृत्तम् ।। १५३
अघोषयन् राजमार्गे नगरद्वारमागताः । ततोऽहं सुमहद्रुपं संक्षिप्य पुनरात्मनः ।।
१५४
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः । आयसं परिघं गृह्य तानि रक्षास्यसूदयम् ॥ १५५
ततस्तमगरद्वारं वेगेनाप्लुतवानहम् । पुच्छेन च प्रदीसेन नां पुरी साट्टगोपुराम ।। १५६
दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः । विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रहश्यते ॥ १५७
लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृना पुरी। दहता च मया लवां दग्धा सीता न संशयः ॥ १५८
रामस्य ह महत् कार्य मयेदं विनथीकृतम् । इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ १५९
अथाहं वाचमश्रौषं चरणानां शुभाक्षराम् । जानकी न च दग्वेति विस्मयोदन्तभापिणाम ॥ १६०
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् । अदग्धा जानकीत्येव निमित्तैश्चोपलक्षिता ।। १६१
दीप्यमाने तु लागूले न मां दहति पावकः । हृदयं च प्रहष्टं मे वाताः सुरभिगन्धिनः ॥ १६२
सैनिमित्तैश्च दृष्टाथैः कारणैश्च महागुणेः । ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ १६३
पुनदृष्टा च वैदेहीं विमष्टश्व तया पुनः । ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।।
प्रतिप्लवनमारेभे युष्मदर्शनकाया । ततः पवनचन्द्रासिद्धगन्धर्वसेवितम् ॥ १६५
पन्थानमहमाक्रम्य भवतो दृष्टवानिह । राघवस्य प्रभावेण भवतां चैव तेजसा ।। १६६
सुप्रीवस्य च कार्यार्थ मया सर्वमनुष्टितम् । एतन् सर्व मया तत्र यथावदुपपादितम् ।। १६७
अत्र यन्न कृतं शेषं तत् सर्व क्रियतामिति ॥

इत्याचे भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् सुन्दरकाण्डे हनूमवृत्तानुकथनं नाम अष्टपञ्चाशः सर्गः