पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः । त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ॥ ५
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे । वसन्ती रक्षसां मध्ये महेन्द्रवरुणोपमः ।। ६
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः । एतं दृष्टा प्रहृष्यामि व्यसने त्वामिवानघ ।। ७
एष निर्यातितः श्रीमान् मया ते वारिसंभवः । अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।। ८
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः । राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।। ९
धारयिष्यामि मासं तु जीवितं शत्रुसूदन । मासादूर्ध्व न जीविष्ये त्वया हीना नृपात्मज ॥ १०
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि । त्वां च श्रुत्वा विषज्जन्तं न जीवेयमहं क्षणम् ॥ ११
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् । अथाब्रवीन्महातेजा हनुमान् मारुतात्मजः ।। १२
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे । रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ १३
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् । इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ १४
तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिंदमौ । त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। १५
हत्वा तु समरे क्रूरं रावणं सहबान्धवम् । राघवौ त्वां विशालाक्षि स्वां पुरी प्रापयिष्यतः ॥ १६
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते । प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि ।। १७
साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम् । एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ॥ १८
श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति । स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ।। १९
प्रणम्य शिरसा देवीं गमनायोपचक्रमे । तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम् ।। २०
वर्धमानं महावेगमुवाच जनकात्मजा । अश्रुपूर्णमुखी दीना बाष्पगद्गया गिरा ॥ २१
हनुमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ । सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम् ।। २२
यथा च स महाबाहुर्मां तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ २३
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ २४
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ॥ २५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायाम् संहितायां
सुन्दरकाण्डे हनूमत्प्रेषणं नाम चत्वारिंशः सर्गः