पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० श्रीमहाल्मीकिरामायणे अरण्यकाण्डे एकविंशः सर्गः खरसन्धुक्षणम्

स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः । उवाच व्यक्तया वाचा वामनर्थार्थमागताम् ॥
मया विदानी शूरास्ते राक्षसा रुधिराशनाः । त्वत्प्रियार्थ विनिर्दिष्टाः किमर्थ रुद्यते पुनः ॥
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः । नन्तोऽपि न निहन्तन्या' न न फुयुर्वचो मम ।। ३
किमतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः । हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षिती ।।
अनाथवद्विलपसि नाथे तु मयि संस्थिते । उत्तिष्ठोत्तिष्ठ मा भैषीवक्लव्यं त्यज्यतामिह ।।
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने साझे खरं भ्रातरमब्रवीत् ।। ६
अस्मीदानीमहं प्राप्ता हतश्रवणनासिका । शोणितौघपरिलिना त्वया च परिसान्विता ॥
प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश । निहन्तुं राघवं क्रोधान्मत्प्रियाथं सलक्ष्मणम् ।।
ते तु रामेण सामर्षाः शूलपटिशपाणयः । समरे निहताः सर्वे सायकैमर्मभदिभिः ।। ९
तान दृष्टा पतितान भूमौ क्षणेनैव महाबलान् । रामस्य च महत् कर्म महांस्त्रासोऽभवन्मम ।।१०
अहमस्मि समुद्विग्ना विषण्णा च निशाचर । शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी ।। ११
विपादनक्राध्युषिते परित्रासोर्मिमालिनि । किं मां न त्रायसे मनां विपुले शोकसागरे । १२
एते च निहता भूमौ रामेण निशितैः शरैः । येऽपि मे पदवी प्राप्ता राक्षसाः पिशिताशनाः ॥ १३
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च । रामेण' यदि ते शक्तिस्तेजो वास्ति निशाचर ।।
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् । यदि रामं ममामित्रं न त्वमद्य वधिष्यसि ।। १५
तब चैवाप्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा । बुद्धशाहमनुपश्यामि न त्वं रामस्य संयुगे । १६
स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे । शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ।। १७
मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ । रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ॥ १८
दण्डकारण्यनिलयं जहि तं फुलपांसन । निःसत्वस्याल्पवीर्यस्य वासस्ते कीदृशरित्रह ॥ १९
अपयाहि जनस्थानात्वरितः सहबान्धवः । रामतेजोऽभिभूतो हि त्वं क्षिप्रं विशिष्यसि ।।
स हि तेजःसमायुक्तो रामो दशरथात्मजः । भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥ २१