पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्यङ्कुशमिवोद्दामं गजं मदवलोद्धतम् । प्रघावितमहं दैवं पौरुषेण निवर्तये ॥ २१
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् । न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥ २२
यैर्षिवासस्तवारण्ये मिथो राजन् समर्थितः । अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥ २३
अह तदाशां छेत्स्यामि पितुस्तस्याश्च या तव । अभिषेकविघ्रातेन पुत्रराज्याय वर्तते ॥ २४
मद्वलेन विरुद्धाय न स्याद्दैवबलं तथा । प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ २५
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् । आर्य पुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ २६
पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते । प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने ॥ २७
स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया । नेवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ २८
प्रतिजाने च ते वीर मा भूव वीरलोकभक् । राज्यं च तव रक्षेयमहं वेलेत्र सागरम ॥ २९
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यादृतो भव । अहमेको महीपालानलं वारयितुं बलात् ॥ ३०
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे । नासिराबन्धनार्थाय न शराः स्तम्भहेतवः ॥ ३२
अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम । न चाहं कामयेऽत्यर्थं यः स्याच्छत्रु तो मम ॥ ३२
असिना तीक्ष्णवारेण विद्युच्चलितवर्चसा । प्रगृहीतेन वै शत्रुं वाज्रिणं वा न कल्पये ॥ ३३
खड्गनिष्पेपनिमिष्टैर्गहना दुश्वरा च मे । हस्त्यश्वरथहस्तोरुशिरोभर्भविता म्ही ॥ ३४
खड्धाराहना मेऽद्य दीप्यमाना इवाद्रयः । पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः ॥ ३५
वद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने । कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ॥ ३६
बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान । विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु ॥ ३७
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति । राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो ॥ ३८
अद्य चन्दनसारस्य केयूरामोक्षणस्य च । वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ ३९
अनुरूपाविमौ बाहू राम कर्म करिष्यतः। अभिषेचविब्रम्य वर्तगां ते निवारणे ॥ ४०
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयश:सुहृज्जनैः ।
यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किकरः ॥ ४१
विसूज्य बाप्पं परिसान्त्व्य चासकृत स लक्ष्मणं राघववंशवर्धनः ।
उवाच पित्रोर्वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः ॥ ४२

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहिताया
अयोध्याकाण्डे लक्ष्मणक्रोधा नाम त्रयोविंशः सर्ग: