पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् । अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ ३
उपक्लृप्तं हि यत्किंचिदभिषेकार्थमद्य मे । सर्व विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ॥ ४
सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः । अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः ॥ ५
यस्या मदभिषेकार्थे मानसं परितप्यते । माता सा मे यथा न स्यात् सविसङ्का तथा कुरु ॥ ६
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे । मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥ ७
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन । मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥ ८
सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः । परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ ९
तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते । सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ १०
अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण । अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः ॥ ११
मम प्रव्राजनादद्य कृतकृत्या नृपात्मज । सुतं भरतमव्यग्रमभिपेचयतां ततः ॥ १२
मयि चीराजिनधरे जटामण्डलधारिणि । गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम् ॥ १३
बुद्धिः प्रणीता यनेयं मनश्च सुसमाहितम् । तं तु नार्हामि संक्लष्टुं प्रवजिष्यामि मा चिरम ॥ १४
कृतान्तस्त्वेव सौमित्र द्रष्टव्यो मत्प्रवासने । राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ १५
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने । यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥ १६
जानासि हि यथा सौम्य न मातृषु ममान्तरम । भूतपूर्वो विशेषो वा तस्या मयि सुतेऽपि वा ॥ १७
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः । उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात् समर्थये ॥ १८
कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा । ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ ॥ १९
यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते । व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ २०
कश्च देवेन सौमित्र योद्धमुत्सहते पुमान् । यस्य न ग्रहणं किंचित् कर्मणोऽन्यत्र दृश्यते ॥ २१
सुखदुःख भयक्रोधौ लाभालाभौ भवाभवौ । यच्च किंचित्तथाभूतं ननु दैवस्य कर्म तत् ॥ २२
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः । उत्सृज्य नियमांन्तीव्रान भ्रश्यन्ते काममन्युभिः ॥ २३
असंकल्पितमेवेह यद्कस्मात् प्रवर्तते । निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ॥ २४
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना । व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ २५
तस्मादपरितापः संस्त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ २६
एभिरेव घटैः सर्वैरभिषेचनसंभृतैः । मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ २७
अथवा किं ममैतेन राज्यद्रव्यमयेन तु । उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ २८
मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये । राज्यं वा वनवासो वा वनवासो महोदयः ॥ २९