पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥
॥ श्रीचन्द्रमौळीश्वर ॥
स्वस्ति श्रीमदखिलभूमण्डलालङ्कारत्रयस्त्रिंशत्कोटिदेवतासेवित श्रीकामाक्षीदेवी-
सनाथ श्रीमदेकाग्रनाथ श्रीमहादेवीसनाथ श्रीहस्तिगिरिनाथ साक्षात्कारपरमाधिष्ठानसत्य-
व्रतनामाङ्कितकाची दिव्यक्षेत्रे शारदामठसुस्थितानाम्, अतुलितसुधारसमाधुर्य कमलासनका-
मिनीषम्मिलफुलमलिका मालिकानिष्यन्द मकरन्दश्वरी सौ वस्ति कवा इनिगुम्भविजृम्भणा-
नन्दतुन्दिलित मनीषिमण्डलानाम् अनवरताद्वैत विद्याविनोदरसिकानाम् निरन्तरालं-
कृतीकृतशान्तिदान्तिभूनाम्, सकलभुवनचक्रप्रतिष्ठापक श्री चक्रप्रतिष्ठा विख्यातयशोऽलंकृता-
नाम्,निखिलपाषण्डवण्डकण्ट कोद्घाटनेन विशदीकृतवेदवेदान्त मार्ग घण्मत प्रतिष्ठापकाचार्या
णाम् श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीजगद्गुरु श्रीमच्छङ्करभगवत्पादाचार्याणाम्,
अधिष्ठाने सिंहासनाभिषिक्त श्रीमन्महादेवेन्द्रसरस्वती संयमीन्द्राणाम् अन्तेवासिवर्य-
श्री मञ्चन्द्रशेखरेन्द्र सरस्वती श्रीपादः,
9
SEAL
,
>
अस्मदस्वन्तप्रियशिष्याय मयूरपुरी (मैलापूर्) बिराजमानमद्रराजधानीन्यायसञ्चिकामुद्रण-
लयाधिपाय नारायणस्थाम्यार्यतनूजाय श्रीरामरतार्थाय क्रियते नारायणस्मृतिः ॥
विजयनागास्वायम्-माम्यहम्-भरपुरी
चैक
धर्मानुष्ठानार्थमेगाबिभूतस्य भगवदवतारस्य श्रीरामचन्द्रस्य सुचरितप्रतिपादकः ' बेदः
प्राचेतसादासीत्' इति स्वयं बेदावतारतयाऽभियुक्तेः निश्चितः, अत एक धर्मनिर्णायकप्रमाणेश
मुख्यतया गण्यमानः,
भारतवर्षे आबालगोपालं प्रसिद्धक्ष श्रीमदामायणाख्यः इतिहासः
भवता सुस्पष्ट कलिताक्षरयुतः पाठभेदतत्तत्स्थलीयटिप्पणी संयोजित का पुन: प्रकाश्यत
इति विज्ञायामन्दमानन्दं भजामः ॥
सुशोभिततया सुलभदोषदायिनोऽस्प अन्यतजस्य प्रकाशनेन लोकोपकारमातन्यानो
मवान्, अस्य पठितारथ श्रीजानकीजानेः कृपापात्र भूसाः श्रेयः परम्परामवाप्नुयुरिष्षाशास्महे ||
नारायणस्पतिः