पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(1 भीमडूगवद्गीता गौताथैसंग्रहोपेता

निषया विनिवर्न्ते निराहारस्य देहिनः । रसवच रसोऽप्यस्य प्रं दष्ट्वा निवतेते ॥ ६१ ॥

विषया इति । यद्यपि आहयः रूपादिभिविषयेः संबन्धो- ऽक्य नास्ति, तथापि तस्य विषया अन्तःकरणगतमुपरागलक्षणं रसं वजेवित्वा [एव] निवतेन्ते । अतो नासौ स्थिरप्रज्ञः। रसं केचिदास्वाद्यं मधुरादिकषाहुः । योगिनस्तु परपेश्व रदशंनात्‌ उपरागो नः भवति । अन्यस्य तु तपस्विनो नारौ निवतेते॥६१

य॒त्त्थापि हि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रमं मनः ।॥ ६२ ॥

यत्तस्थापीति । यत्‌ यस्मात्‌ तस्यापि तपस्विनो सन हृन्द्रिै: ह्ियते । अथवा यत्तस्य सयत्तस्यापि । योगिना च पव एव जेतव्यमिति द्वितीयो निर्णीतः ॥ ६२ ॥

तानि संयभ्य मनसा युक्त आसीत मत्परः । बे हि यस्येन्द्रियाणि तस्य प्रज्ञ प्रतिष्ठिता ॥ ६३ ॥

तानीति । यः एवं मनसा इन्द्रियाणि नियमयति नत्व. प्रवृत्त्या स एव स्थिरप्र्ञः। घ च सत्पर एव आसीत, मामेव चिदात्पानं परमेश्व रमभ्यस्येत्‌- ॥ ६२३ ॥

ध्यायतो विषयान्‌ पः संगस्तेषूपजायते । हेभास्संजायते कामः कामात्रोधोऽभिजायते ॥ ६४ ॥

यि


1. 1 ०11४8 015 €[€ 86०६6०९6 2. पि 01115 न 3, ए, अभ्यसेत्‌