पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

49 अत्यद्भुतं कर्म न कर्मोपमानं न हि 324 दुष्करं ते 59a 59b विद्यते ते । परिमाण- न ते गुणानां शून न तेजसो नापि बलस्य मस्ति J नर्द्धः ॥ J न वेदयज्ञाधिगमैर्न दानैः 53a 53c एवंरूपं पं शक्यमहं नृलोके 54a मा ते व्यथा मा च विमूढता भूत् 54b दृष्ट्वा रूपं घोरमुग्रं RESIP OFFER 58 नास्ति 5d देहभृद्भिरवाप्यते 8c निवत्स्यसि त्वं मय्येव न वेदयज्ञाध्ययनैर्न दानैः दृष्ट्वा रूपं घोरमीदृङ्म- मेदम् ममेदम् भक्त्या त्वनन्यया शक्यो भक्त्या त्वनन्यया शक्य ह्यहमेवंविधोर्जुन । अहमेवंविधोऽर्जुन । 8d योगमुत्तममास्थितः । 9a अथावेशयितुं चित्तम् 10a अभ्यासेऽप्यसमर्थ: सन् 12d त्यागाच्छान्तिरनन्तरा सर्वारम्भफलत्यागी 16c 17c शुभाशुभफलत्यागी द्वादशोऽध्यायः

एवंरूपः शक्य अहं नृलोके मा ते व्यथा मा च विभूढ- भावः F151BF) JDTR देहवद्भिरवाप्यते निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः । अथ चित्तं समाधातुम् अभ्यासेऽप्यसमर्थोऽसि त्यागाच्छान्तिरनन्तरम् सर्वारम्भरित्यागी शुभाशुभ परित्यागी