पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

319 अष्टमोऽध्यायः 4d देहे देहभृतां वरः 5a अन्तकालेऽपि मामेव 70 मदर्पितमनोबुद्धिः 10b भक्त्या युक्तो योगबलेन चैवम् 11d तत्ते पदं संग्रहेणाभिधास्ये 13d मद्भावं याति स ध्रुवम् 17b अहर्ये ब्रह्मणो विदुः 20b व्यक्ताव्यक्तः सनातनः 22a यं प्राप्य न पुनर्जन्म | 22b लभन्ते योगिनोऽर्जुन यत्र सर्वं प्रतिष्ठितम् 22d 26c अनयोर्यात्यनावृत्ति- माद्ययावर्ततेऽन्यया 26d देहे देहभृतां वर अन्तकाले च मामेव मयपितमनोबुद्धिः भक्त्या युक्तो योगबलेन चैव तत्ते पदं संग्रहेण प्रवक्ष्ये स याति परमां गतिम् अहर्यद्ब्रह्मणो विदुः (अ) व्यक्तोऽव्यक्तात्सनातनः नास्ति 7 एवं हि सर्वभावेषु चराम्यनभिलक्षितः । भूतप्रकृतिमास्थाय सहैव च विनैव च ॥ 12b मानुषीं तनुमास्थितम् 12d ममाव्ययमनुत्तमम् 13c आसुरीं राक्षसीं चैव येन सर्वमिदं ततम् एकया यात्यनावृत्ति- मन्ययावर्तते पुनः नवमोऽध्यायः नास्ति मानुषीं तनुमाश्रितम् मम भूतमहेश्वरम् राक्षसीमासुरीं चैव 600