पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

314 तृतीयोऽध्यायः 3b पुरैकोक्ता मयानघ 6d मूंढाचारः स उच्यते 12a इष्टान् भावान् हि वो देवा: 17a यश्चात्मरतिरेव स्यात् प्रवर्तेऽथ च कर्मणि 22d 23c मम वर्मानुवर्तेरन् 27b गुणै: कर्माणि भागशः 280 गुणा गुणार्थे वर्तन्ते 31b अनुवर्तन्ति मानवाः 31d मुच्यन्ते सर्वकर्मभिः 32b नानुवर्तन्ति मे मतम् 35d परधर्मोदयादपि 360 अनिच्छमानोऽपि बला- दाक्रम्येव नियोजितः 36d 38 अर्जुन उवाच- भवत्येष कथं कृष्ण कथं चैव विवर्धते । किमात्मकः किमाचार: तन्ममाचक्ष्व पृच्छतः ।। पुरा प्रोक्ता मयानघ मिथ्याचारः स उच्यते इष्टान्भोगान् हि वो देवाः यस्त्वात्मरतिरेव स्यात् वर्त एव च कर्मणि मम वर्मानुवर्तन्ते गुणै: कर्माणि सर्वशः गुणा गुणेषु वर्तन्ते अनुतिष्ठन्ति मानवाः मुच्यन्ते तेऽपि कर्मभिः नानुतिष्ठन्ति मे मतम् मे परधर्मो भयावहः अनिच्छन्नपि वार्ष्णेय बलादिव नियोजित: नास्ति