पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. - श्रीमद्भगवद्गीताश्लोक श्लो. पाव.सं. एतत्पुस्तक पाठः प्रथमोऽध्यायः 1b सर्वक्षत्रसमागमे सैन्ये महति ये सर्वे) 7f नेतारः शूरसंमता: J 7e 8b कृपः शल्यो जयद्रथः सौमदत्तिश्च वीर्यवान् 8d 9d नानायुद्धविशारदाः बलं भीमाभिरक्षितम् 10b 10d बलं भीष्माभिरक्षितम् 18a 18b 26d पाञ्चालश्च महेष्वासो द्रौपदेयाश्च पञ्च ये सीदमानोऽब्रवीदिदम् न राज्यं न सुखानि च 30d 34d हेतोः किमु महीकृते F=173F/F\७८ पाठभेदानामनुक्रमणिका सार्वत्रिकप ठः 1c सीदमानमिदं वाक्यम् मा क्लैब्यं गच्छ कौन्तेय 3a 5b श्रेयश्चर्तुं भैक्षमपीह लोके समवेता युयुत्सवः नास्ति कृपश्च समितिंजयः सौमदत्तिस्तथैव च सर्वे युद्धविशारदाः बलं भीष्माभिरक्षितम् बलं भीमाभिरक्षितम् द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते द्वितीयोऽध्यायः विषीदन्निदमब्रवीत् न च राज्यं सुखानि च हेतोः किं नु महीकृते 600 र विषीदन्तमिदं वाक्यम् क्लैब्यं मा स्म गमः पार्थ श्रेयो भोक्तुं भैक्षमपीह लोके