पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

303 दिव्यानि कर्माणि तव दुःखमित्येव यः कर्म दुःखेष्वनुद्विग्नमना: दूरेण ह्यवरं कर्म ११.४७ | ध्यायतो विषयान् पुंसः २.६४ १८. ८ न कर्तृत्वं न कर्माणि ५. १४ २. ५८ न कर्मणामनारम्भात् ३.४ २. ५१ न च तस्मान्मनुष्येषु १८. ६९ दृष्ट्वा तु पाण्डवानीकम् १. २ न च मत्स्थानि भूतानि ९.५ दृष्ट्वेदं मानुषं रूपम् ११. ५६ नच मां तानि कर्माणि ९.१० दृष्ट्वेमान् स्वजनान् १. २७ न च शक्नोम्यवस्थातुं १. २९ देवद्विजगुरुप्राज्ञ- १७. १४ न च श्रेयोऽनुपश्यामि १. ३० देवान् भावयतानेन ३. ११ न जायते म्रियते वा २.२१ देहिनोऽस्मिन् यथा देहे २. १४ न तदस्ति पृथिव्यां वा १८.४० देही नित्यमवध्योऽयम् दैवमेवापरे यज्ञम् देवी सम्पद्विमोक्षाय १५. ६ ३१ न तद्भासयते सूर्य: २५ न तु मां शक्य से द्रष्टुम् ११.८ १५ न द्वेष्ट्यकुशलं कर्म १८.१० १४ न प्रहृष्येत् प्रियं प्राप्य ५.१९ १. ४३ न बुद्धिभेदं जनयेत् दैवी ह्येषा गुणमयी दोषैरेतैः कुलघ्नानाम् द्यावापृथिव्योरिदम् ११.२० नभःस्पृशं दीप्तमनेक- ११.२४ द्यूतं छलयतामस्मि १०. ३६ न मां कर्माणि लिम्पन्ति ४.१४. द्रव्ययज्ञास्तपोयज्ञाः ४. २८ न मां दुष्कृतिनो मूढाः ७. १५ ११. ३५ न मे पार्थास्ति कर्तव्यं ३. २२ १५. १६ न मे विदुः सुरगणाः १०. २ १६. ६ नमो नमस्तेऽस्तु सहस्र - ११.४१ १. १ न रूपमस्येह तथोप- ३. ४३ न वेदयज्ञाधिगमै: १५. ३ द्रोणं च भीष्मं च द्वाविमौ पुरुषौ लोके द्वौ भूतसगौं लोके धर्मक्षेत्रे कुरुक्षेत्रे धूमेनाव्रियते वह्निः १३.५३ धूमो रात्रिस्तथा कृष्णः ८. २५ नष्टो मोहः स्मृतिर्लब्धा १८.७३ धृत्या यया धारयते १८. ३३ न हि कश्चित् क्षणमपि ३.५ धृष्टकेतुश्चेकितानः १. ५ न हि ज्ञानेन सदृशम् ४. ३८ ध्यानेनात्मनि पश्यन्ति १३.२४ न हि त्वदन्यः ११.४२