पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

282 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता विदुषामसूयनीयं कृत्यमिदं बान्धवार्थं हि ॥ ३ ॥ अभिनवरूपा शक्ति- स्तद्गुप्तो यो महेश्वरी देवः । तदुभयथामलरूपम्' 1. अभिनवगुप्तं शिवं वन्दे ॥ ४ ॥ 2 परिपूर्णोऽयं श्रीमद्- भगवद्गीतार्थसंग्रहः [सु] कृतिः । विणयनचरण [वि ] चिन्तन- लब्धप्रसिद्धेरभिनवगुप्तस्य ।। ५ ।। ।। इति शिवम् || B, K, S तदुभययामल- 2. This verse is given differently in different Mss. S परिपूर्णोऽयं गीतार्थसंग्रहः । कृतिस्त्रिनयनचरणचिन्तनलब्ध- प्रसि द्वेश्श्रीमदभिनवगुप्तस्य । B, N, K अत इत्ययमर्थसंग्रहः । [N substitutes this sentence with परिपूर्णोऽयं श्रीमद्भगवद्गीतार्थसंग्रहः । ] कृतिश्चेयं परमेश्वरचरण [K adds सरोरुह ] चिन्तन- लब्धचिदात्मसाक्षात्काराचार्याभिनवगुप्तपादानाम् ।