पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः तस्मात् त्वमुत्तिष्ठ यशो लभस्व जिवा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवेते निहताः पूर्वमेव 4. निमित्तमात्रं भव सव्यसाचिन् ॥ ३४ ॥ द्रोणं च भीष्मं च जयद्रथं च कर्ण तथान्यानपि लोकवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा. युध्यस्व जेवासि रणे सपत्नान् ॥ ३५ ॥ तस्मादिति । द्रोणमिति । तदत्व भगवता! उत्तरं जगतो विद्याविद्यात्मनः शुद्धाशुद्धमिश्र संविद्बलग्रासीकारात् अभि- धीयते इति प्रायशः सूचितमवाध्याये रहस्यम् । उदृङ्कितमात 2- संवित्तिसमर्थेभ्योऽस्तु कियत्पक्तिलेखनायासदौ स्थित्यमाल- बेमहि । अन च यदुक्तं 'मया हतेषु त्वं निमित्तं यशस्वी भव' इति भगवता तत् प्रत्युक्तं यदुक्तं प्रागर्जुनेव 'नैतद्विद्मः कतरन्नो मरीयः' इत्यादि ॥ ३४-३५ ।। संजय उवाच- 187 वचनं केशवस्य कृताञ्जलिवेपमानः किरीटी 1 1. S तदनु भवता; B.N तदवभवता 2. N - मात्रं 3. K आलम्मेमहि B.N 'नचेतविद्मः