पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः 137 ननु पुत्रकलवबन्धुभृतेः शिशिरोदकपानादेर्वा अन्त्ये क्षणे दृष्टं स्मरणम् इति तद्भावापत्तिः स्यात् ? संवम् । न हि सोऽन्त्यः क्षणः, स्फुटदेहावस्थानात् । न हि असावन्त्यः क्षणः अस्मद्वि- वक्षितो भवादृशैर्लक्ष्यते । तत्र त्वन्त्ये क्षणे येनैव रूपेण भवि- तव्यं तत्संस्कारस्य दूरवत्तिनोऽपि - 'जातिदेशकालव्यवहितानामपि आनन्तर्यम्, स्मृतिसं- स्कारयोरेकरूपत्त्वात्' (YS, IV, 9.) इति न्यायेन प्रबोधेन भाव्यम् । तद्वथात् तत्स्मरणं तत्स्मृ- त्या तद्भावप्राप्तिः । कस्य चित्तु देहस्य स्वस्थावस्थायामपि तदेव काकतालीयवशाद्व्यज्यते । यथा मृगादे: पुराणे वर्णनं तत्कृतं तु मृगत्वम् । अत एव 'प्रयाणकालेऽपि च माम्' (VII,30) इत्यादी 'अपि च' इति ग्रहणम् | ये हि सदा भगवन्तं भावयन्ति 'एवंभूता भविष्यामः' इति, तेषाम्, 'तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी' (YS, I, 50 ) इति न्यायेन तस्यामलक्ष्यायामन्तदशायां संस्कारान्तरापहस्तनेन तत्संस्कारकृते तत्तत्त्वस्मरणे देहसद्भावक्षणकृते च तस्य स्मरणे, 2 अनन्तरं देहविनिपातक्षणे एव कालसंस्कारनिवृत्तेः तदिदमित्यादिवेद्य विभागानवभासात् संविन्मात सतत्त्वपरमेश्वर- स्वभावतैव भवति इत्यलम् । 1. S,B,N omit जाति also the following com. pound word स्मृति etc. 2. B omits देहसद्द्भावस्मरणे 3. CA adds इति श्रीमदभिनवगुप्तगुरूणां संगतम् (B संस्मृतम्) after भवति. 4. B इत्यलं बहुना