पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत एव - ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत् स्वयम् (१) ॥ १६ ॥ चन्द्रमोऽध्यायः ज्ञानेन त्विति । ज्ञानेन तु अज्ञाने नाशिते ज्ञानस्य स्व- - परप्रकाशकत्वं स्वतः सिद्धम् - यथा आदित्यस्य तमसि नष्टे, विनिवर्तिताया2 हि शङ्कायाम् अमृतं अमृतकार्य स्वयमेव करोति ॥ १६ ॥ एतच्च तद्गतबुद्धिमनसा त्यक्तान्यव्यापाराणां घटत इत्याशयं प्रकटयितुमाह - 'तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्ति ज्ञाननिर्घृतकल्मषाः ॥ १७ ॥ 1. K. स्वप्रकाशत्वं 2. B निर्वाततार्यां 3. 4. यत एवं स्वभावस्तु प्रवर्तते इत्यतो ध्वस्ताज्ञानानामित्थं स्थितिरित्याह- 5. धिकम् । 91, K तच्च S, B -तुमुक्तम् Under this verse N adds. तद्बुद्धय इति । अनंतद- 'स्मरन्तोऽपि मुहुस्त्वेतत् स्पृशन्तोऽपि न कर्मणि । सक्ता अपि न सज्जन्ति पङ्के रविकरा इव ॥ इति This verse is also found in some of the Sārada MSS and in the Kashmir version of the Mahābhā- rata. See Belvalkar's Critical Ed.