पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता भवत्येष इति । अस्य चोत्पत्तौ किं कारणम् १ वर्धने च को हेतुः १ स्वरूपं चास्य कीदृक् ? उत्पन्नों रूढीभूतश्च 1 किया- चरति ? किं करोति ? इति प्रश्वाः ॥ ३८ ॥ 56 अनोत्तरम् श्रीभगवानुवाच - एष सूक्ष्मः परः शत्रुः देहिनामिन्द्रयेषु ह (१) । सुखतन्त्र इवासीनो मोहयन् पार्थ तिष्ठति । ३९ ॥ एष इति । एष तावत्सूक्ष्म: उत्पत्तिसमये अलक्ष्यः इन्द्रि- येषु । एवं च वर्तमानः सुखं तन्त्रयितुमिवोत्पद्यते । वस्तुतस्तु दुःखमोहमयः तामसत्वात् । अत एव 'मोहयन्' ॥ ३९ ॥ कामक्रोधमयो घोरः स्तम्भहर्षसमुद्भवः । अहंकारोऽभिमानात्मा दुस्तरः पापकर्मभिः ॥ ४० ॥ हर्षमस्य निवर्त्यैष शोकमस्य ददाति च । भयं चास्य करोत्येष मोहयंस्तु मुहुर्मुहुः ॥ ४१ ॥ कामेति । हर्षमिति । स्तंभ: कुलाद्यभिमानः; तत्कृतो यो हर्षः 'अहमीदृशः' इति । अत एवाह अहंकार इति । अत एव च गर्वाद्वधंते, अभिमानस्वभावः, सुखबुद्धिप्रकारेण च जायते । इति वयः प्रश्नाः परिहृताः ॥ ४०-४१ ॥ स एष कलुषः क्षुद्रच्छिद्रप्रेक्षी धनञ्जय । रजःप्रवृत्तो मोहात्मा मनुष्याणामुपद्रवः ॥ ४२ ॥ 1. B,N,K (n) दृढीभूतश्च 2. N तत्प्लुतो