पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1. Tertiary Word-Units Sub-section (b)- Kasmir Recension अध्यात्म – (१) अध्यात्मज्ञान' । (२) अध्यात्मविद्या । ( १ ) अध्यात्मज्ञाननिष्ठस्थम् । ( २ ) अध्यात्मविद्याविनिवृत्तकामाः । 2. अन्त – पाणिपादान्त– सर्वतः पाणिपादान्तम् । 3. श्र 4. अन्तर्—अन्तरात्मन् - उपहृतान्तरात्मा अशुभ – शुभाशुभफल – शुभाशुभफलत्यागी । असत्-असद्वाह-असङ्क्राहाश्रिताः । 6. अस् — इष्वास—महेष्वासः । 5. आ 7. आत्मन्–अन्तरात्मन् उपहृतान्तरात्मा । 8. आशा-निराशी:- निराशीबन्धनाः । 9. आसक्त – आसक्तचेतस्—सर्वनासक्तचेतसाम् । 10. इषु –इष्वास-महेष्वासः । 11. ऋषि - महर्षि - महर्षिसङ्गाः । एक–अनेक अनेकचित्तः । 12. ऋ प 13. कर्मन् - (१) कर्मबन्ध (२) चिन्त्यकर्मन् 1 - (१) कर्मबन्धविनिर्मुक्ताः । (२) अचिन्त्यकर्मा । 14. 15. कल्मष - निर्धीतकल्मष-ज्ञाननिघतकल्मषाः । काम – विनिवृत्त काम-अध्यात्मविद्याविनिवृत्तकामाः । 16. किञ्चित् – किञ्चित्क । –अकिञ्चित्कम् । 17. कृ - किचित्क- अकिञ्चित्कम् । 18. कृत – हेतुक - अहेतुकम् । 19. कृत्स्न— कृत्स्नवित्- अकृत्स्नवित् । 20. क्रिया - क्रियाविशेष- क्रियाविशेषबहुलाः । 21. क्षेत्र - सर्वक्षत्र – सर्वक्षत्रसमागमे । 1. The dissolution of these compounds will be found in smaller brackets inside that of the primary words, of which they respectively form parts, given in the Index of the secondary units. B.G.I. 21 321