पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Chapter, verse and S. No. verse-quar- ter in the vulgate 78 4.18/4 79 80 81 82 83 86 84 ,1/4 85 » 3/4 (2) 88 89 ,,23/4 », 25/2 ,,35/3 ,36/1 (6,7) 17 ..,42/3 5. (1) 3 87 11/4 (6) " " 39 » 5/2 (5) ,17/4 ,,17/1 (7) ,,,/4 (1) 5.1/3 (6) 4.37/2 | भस्मसात्कुस्तेऽर्जुन भस्मसात्कुस्ते तथा यच्छ्रेय एतयोरेकम् (3,4,5) (2) ,, 4/4 (3) 7/2. 8/4 " 22 " " Critical Apparatus of Section B Reading in the N.S.P. edition of the vulgate 9/1 13/3 स युक्तः |यशाय आचरतः कर्म योगिनः पर्युपासते भूतानि अशेषेण द्रक्ष्यसि सर्वेभ्यः पापेभ्यः छित्त्वा एनं संशयम् ब्रूहि सुनिश्चितम् बन्धात् प्रमुच्यते तद्योगैः अपि गम्यते आत्मशुद्धये ज्ञाननिर्धूतकल्मषाः उभयोर्विन्दते फलम् विजितात्मा जितेन्द्रिय स्वपन् श्वसन् पलपन् विसृजन् गृह्णन् नवद्वारे पुरे देही Reading in the Kāsmir recension स चोक्तः यज्ञाय आरभतः कर्म योगिनः समुपासते भूतानि अशेषाणि द्रक्ष्यसि सर्वेभ्य: पापिभ्यः छित्त्वा एवं संशयम् ब्रूहि विनिश्चितम् बन्धात् विमुच्यते तद्योगैः अनुगम्यते आत्मसिद्धये ज्ञाननिर्घोतकल्मषाः स्मरन्तोऽमि मुहुसवेत- स्पृशन्तोऽपि स्वकर्मणि । सक्का अपि न सज्जन्ति पके रविकरा इव ॥ यः भस्मसात्कुरुते तथा (S) भस्मसात्क्रियते तथा (C) भस्मसात्कुबतेऽर्जुन (S) यः श्रेयानेतयोरेकम् (T) ..रेक: (C) उभयोः फलमश्नुते (J) संयतात्मा जितेन्द्रियः (T) स्वपन् जपन् (T) अश्नन्गच्छन्स्वपन्श्वसन् भुजन्गच्छन्श्वसन्मयन् (C) मलपन् विलपन् गृह्णन् (J) नवद्वारे पुरे देहे (C) 201 Remarks Not noted by C. 22 2"]