पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरोरा शांशाः खरसामयः ॥६४ ॥ अष्टषट्भूमया काल्होसा सप्तदिनेषु च ॥ वेदेंद्रश द्वादशांशाः स्युर्नवांशा गजस्खे - न्दवः ।। ६५ ।। सप्तांशा वेदनागास्तु द्वेष्काणास्तु पढ़म- यः ॥ अर्द्धहोराजिनाः प्रोक्ता नक्षत्राणि च राशयः ॥६६॥ भुंजते च महाचैवं मनुसंख्याश्च भुंजते ॥ राशयश्च ग्रहा- चैव नक्षत्राणि च भुंजते ॥ ६७ ॥ रव्यादिशिखिपर्यता नवभूमेंद्रकार्मुको ॥ पातथ्य परिवेषश्च कालश्चेति चतुर्द- श ॥ ६८ ॥ तेषां प्रादुर्भवे चैवमन्यदा तु नवग्रहाः ॥ टीका | यः ९६८ काळहोराः सप्तदिनेषु संहत्या भवंति वेदेंद्राः १४४ द्वादशांशाः स्पुः गजस्सैदवः १०८ नवांशाः स्युः वेदनागाः ८४ सप्तांशाः स्युः षडमयः ३६ द्रेष्काणाः स्युः जिना: २४ अर्थहोराः स्युः एवं नक्षत्राणि राशमय मो- ताः तान् ग्रहाः मनुसंख्याकाः रविचंद्रमोमबुधगुरुशुक्रशनिराहुका मुकषातपरिवेषकालाख्याः चतुर्दश ग्रहाः भुंजते कदा तेषां प्रादुर्भाचे सति धूर्मेंद्रादीनां प्रकटीभावे सति अन्यदा अन्यकाले तु नवग्रहा: स्पादिकेव- ता एवेति ॥ ६४ ।। ६५ ।। ६६ ।। ६७ ।। ६८ ॥ अथ नक्षत्राणि गणपति दस्त्रादितिसार्धेकसष्ठतिश्लोकपर्यंतम् । दस्रात् अश्विनीनक्षत्रात् पंच ५, मगा- त् पूर्वानक्षत्रात षट् ६, आर्द्रायाः पंच ५, वारुणात् शततारकासकाशात् भाषा षष्ट्यंशादिकोंक अंक कहते हैं. षष्ट्यंशकू बारह राशिसे गुणन किये तो श योगांक ७२ ० भये वैसे आगे जानना. विशांशके ३६० काहीशके १३८- दशांशके १४४ नवांशके १०८ सप्तांशके ८४ देष्काणके ३६ अर्पोराके २४ यह अनुक्रमसे मदान राशि सूर्ये १ चंद्र २ मंगळ ३ बुध ४ गुरु ५ शुक्र ३ शनि ८ केतु ९ धूम १० इंद्रकाप ११ पाल १२ परिमेय १३ काल १४.३०. नौका ऊपर लिखे हुवे करेशों में प्रगट होते पीछे फलका विचार देखना ॥ ३४॥ १६५६६ ॥ ६७१६८॥ अप नक्षत्रकी गणना कहते हैं. राहु ५,