पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहरा पूर्वखंडसारांश अथ षोडशांशमाह . अजसिंहाश्वितोशया नृपांशाः क्रमशः सदा ॥ अजविष्णूहरः सूर्योद्योजेयुग्मेप्रतीपकम् ।। ६६ । अस्योदाहरणम्. यदा लशोदपिमराशिस्तदा स्वराशेः सकाशात् क्रमेण गणना यदा च विषमराशिस्तदा स्वाद्विपरीतगणनया विज्ञेयाः पोडशांशाः यथा ल ३३८१४१५ मेषाद्णनीय सिंह आगतः एवं विवेचनीयम् ॥६६॥ शोडशांशचक्रम्. मू. ५ | न. मि. V विषम स्वा. म. १५९५५ ९१ A ९ बि. | २ | ६|१०२ ६१०/२ ६१० २ ३ | ७ |११| ३ | ७ | ११ | ६ | ७|११|७ | ११ | वि. ५/३०/३० [४/८/१२४८१२४ १२/ ८ | १२|७|३०| to 1 प्र. वि. ९ ... ७ | ह. | ७ |११|| ७ |११||७|११, ३ | ७ ||१७|३० i सृ. € 22/8/6/22; ८ १२४८ ५ १ १ ५ 4 १. ४ V ५ [[ ]] 3 ३० १५. १६५२ २० ८. १८/४५| ७ ११३७ ११३ ७ वि. २०:३७३० १२ मू. १२,४/८/९२४ ८ १२|४८ १२ ४ ८ .. २२/३०/० D ९२ ४ ब्र. ११५ । D . । मृ. ९२२३०३ 0 9 ५९. २४२२३० १०५ ६.१० ह. २०१५. [*[15] N. 196 ३० ४.13. ज.