पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहीरोत्तरमागे- च ससंधयः ॥ २ ॥ दृश्याहिशोध्य द्रष्टारं पड़ाशिभ्योऽधि- का भवेत् || दिग्भ्यो विशोध्य द्वाभ्यां तू भागीकृत्य व टीका | ९१२६/५०११६ लो योजितः २१२६१५३१५८ जातोऽयं सहजमावः । एवं सुखसप्तम दशमभावेषु ज्ञेयमिति ॥ अथ संध्युदाहरणम् | लम ०१६१३१४२ घनमावः ११४/२८/५० अनयोर्योगः ११९०१३२/२२ अस्थाई ०/२०११६/१६ तनुधनयोः संधि एवं रीत्याग्रेऽपि क्रमशः संधयोः ज्ञेयाः एवं च द्वादश तन्नादयो डादशभावाः सन्धयस्स्युः | ल. सं. २. सं. ३ नं. | ४ | सं. ५ से. = [C] } 9 र् ६ 16 ४ १८ ५:४ 3184 ३ ५६ २८ ४१ ०.३ ४२ ३६ ७ शं. 3 ६ मं. 2 ६ २ ढ़े :5 २१७ 9 14:0 ६ १९ २५.५० १३ ८३३५४ 198 ८ से... १५.१२. ७ 4 2 Y 10] [199 199 ४१८ र् ३:छ 3199216 89 ६. ३ | २८४४३ ६५ ६५३४१२४ १६ ४०३० २५.५०५२ मावा: तन्वादयः संधयो भवति ॥ १ ॥ २ ॥ एवं भावसाधनमुक्त्वा षड्- क़साधनं वक्तुमारमते । तानि तु हरवलं ६ स्थानवलं १ दिग्बलं २ काल- बलं ३ निसर्गवलं ४ चेष्टावलं ५ इति बलानि षड़विधानि, तत्र स्थानादि- यंचविधस्यैक्यतया डम्बलस्यैव ऋणधनतया मुख्यत्वादादौ ग्बसाधनं वक्तुमा ग्रहष्टिसाधनरीतिमाह दृश्यादिति सार्धत्रिभिः । श्यात द्रष्टु योग्य तस्माद् अहाहावाद्धा द्रष्टारं पश्यंतं ग्रहं विशोध्य ऊनं कृत्वा शेषश्चेत् षट्राशिग्यः राशिस्थानापन्नषडंकेभ्यः अधिकः भवेत् तर्हि दिग्भ्यः दश रा भाषा। करना अब संधि करने का विधि बताते हैं. पहिले घरके भाांक और आरोके सम्बके अंक इन दोनों भावोंकू एकट्टे मिलायके पीछे उस अंकका अर्थ करमा सी संधि आए ऐसे बारह संधि करमा उसको करनेका उदाहरण संस्कृत टीम में है और २१ चक्र वहां विख्या है ॥ १ ॥ २..। अब इटिमल