पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे अनेकदशाभेदकथनाध्यायः ३५ (२३०) णवती भवेत् ॥ १९ ॥ राशौ कारकयोगेषु निजनाथन संयुते || सराशिर्बलवान् विप्र कारके योगके मते ॥ १२० ॥ स्वामिथुन: कारकेषु यत्तद्वाशिलो हिज ॥ तत्तद्राशौ चिंतनीयमग्रम वि शेषतः ॥ २१ ॥ एकराशी बहुग्रहाः संयुक्ता द्विजसत्तम ॥ रा शिद्वारा बली ज्ञेयो यदि अप्रायनेविकः ॥ २२ ॥ स्वल्पांशा- ल्पवली ज्ञेयो मध्यांशान्मध्यवीर्यकः ॥ अंशाधिकवली ज्ञेयो म ग्रावनविलक्षणात् ॥ २३ ॥ ओजराशौ वैशिके च पुरतः पाऊर्ज २।९२ संस्थितः ॥ पृष्ठतो वा प्राण इति बलदत्वेन कथ्यते || ॥ २४ ॥ इति प्रथमभेदः ॥ यस्मिन्त्राशः स्वामियांगे गुरुवा द्विनिरीक्षिते ॥ स राशिर्वलवान्प्रोक्ता द्वितीयेपि च प्राणिनि ॥ २५ ॥ राशीनां हादशानां च बलमेव द्वितीयकम् ॥ इति प्रो- क्तप्रकारेण द्वितीयं ज्ञायते बलम् ॥ २६ ॥ इति द्वितीयप्रमाण- भेदः ॥ ॥ स्वामिना तृतीयं प्राणि तवाग्रे गदितं मया ॥ स्वा- त्मकारककुंडल्यां चिंतयेंद्विजसत्तम ॥ २७ ॥ केंद्रे पणफरे प्रोक्तं स्वामिदौर्बल्यमेव हि ॥ केंद्रदुबलवांश्चैवं पणफर चैकसंज्ञकः ॥ ॥ २८ ॥ आपोहिमे द्विगुणितमेवं दीर्घल्यमेव च ॥ तृतीयं प्रा णि इत्येव जानीयाजिनंदन ॥२९॥ इति तृतीयप्राणभेड़ | चतुर्थप्राणि विज्ञेयं तवामे च वदाम्यहम् ॥ पापयोगन रहितः पापाकांतो न पश्यति ॥ स राशिर्बलवान् विप्र प्राणधारे चतुर्थकः ॥ १३० ॥ चतुर्विधे प्राणसंज्ञे एतेषां बलवीर्ययुक् ॥ स राशिरत्र भागे च अंतःपाके द्विजोत्तम ॥ ३१ ॥ इति चतुर्थभेदः ॥ अस्योदाहरणमाह । अत्र तु आत्मकारको भौमः स एवाद्यप्राणः द्वितीयांश निःमामः कुतः मकरस्थस्य राशी बुधसंयुक्ते अत एव द्वितीयश निषाको मृयुकारक