पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः | ल्पायुः सममागते ॥ यत्रभावानुपातस्य तत्रैकः खंडः सिद्धयति ॥ ४२ ॥ खंडत्र्यप्रयोगेन आयुर्दा कथिता मया । द्वात्रिंशत्षष्ठत्रिं- शाब्दा चत्वारिंशत्तमैर्द्विज ॥ ४३ ॥ किं ग्राह्यं कियतो ग्राह्यं क दाचिद्भाह्यमाणकः ॥ इति संशयनिवृत्यर्थं कथयामि पृथकृपृथक् ।। ४४ ।। लग्नेशश्चाष्टमेशाभ्यां तार्योगसंभवः ॥ चन्वारिंशा- त्मकं खंड संग्राह्यं द्विजसत्तम ॥ ४५ ॥ योगत्रयेषु चागत्य अ- ल्पायुद्दिजसत्तम । द्वात्रिंशब्दकखंडं च संज्ञेयं ब्रह्मणोदितम् ॥ ॥ ४६ ॥ कदाचिदनुपातेन युक्त सिद्धि: प्रजायते ॥ दंताब्देन तु संदेहा रुद्रशूलं विचितयेत् ॥ ४७ ॥ अधुना संप्रवक्ष्यामि अनु- पातविधिं द्विज ॥ पृथकृस्पष्टं च संस्थाप्य विलग्नेशाष्टमेशयोः ॥ ॥ ४८ ॥ गतराशींस्त्यजेंद्रिय विद्यमानेन संगणेत् ॥ वैराशिकेक- खंडस्प यदाप्तं वर्षमादिशेत् ।। ४९ ।। लग्नेशस्याष्टमेशस्य आयु रागतयोहिंज || वर्षादिपिंडयोयगं तदर्धे स्पष्टकारितम् ॥ ५० ॥ दीर्घमायुर्लभेद्रिप्र हिसप्तादेषु योजयेत् ॥ तदा चाशीतमे योज्यं दीर्घसंज्ञा स्फुटा भवेत ।। ५१ ॥ मध्यमायुषि यत्रैवं षटत्रिंशन्नभ वेदयोः ॥ अनुपातेन चागत्य युक्तेदे मध्यमायुषि ॥ ५२ ॥ त्रैरा- शिकमहं वक्ष्ये तवायें द्विजसत्तम ॥ प्रमाणमिच्छा तुल्यं च स्थाप्यमाद्यंतयोईयोः ॥ ५३ ॥ मध्ये फलेन्यजाती च संगुणेदि- च्छ्या द्विज ॥ प्रमाणासंस्फुटफलं तस्याख्यमनुपातकम् ॥ ५४ ॥ दीर्घमध्यायुषोर्वित्र अनुपाताप्तियोजयेत् ॥ अल्पायुषी यदा लब्ध- मभावमनुषानकम् ॥ ५५ ॥ प्रवर्तमान मायुः स्याजन्मप्रभृतिमेव च ॥ विलग्नहोरयोरेवं तदेव लग्नचंद्रयोः ॥ ५६ ॥ समागतायुषि- स्तस्याश्यांतखंडे स्फुटीकृतम् ॥ सर्वयोगेषु वै विप्र संस्कारमनुपा- ततः ॥ ५७ ॥ होरालमादिमांशे तु पूर्णमंते च किंचन | स्पष्टी-