पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ।
श्रीमदृहत्पाराशर
होराशास्त्रम्.
(पूर्वखण्डसारांशमूलम्)
उत्तरखंडंच |
जटाशंकर सूनुना ज्योतिर्विदा श्रीधरण
विरचितया सुबोधिन्या संस्कृत टीकया सभाषया
समलंकृतः-
-44--
सोऽयंग्रन्थः
पूर्वखण्डे अमृतसरपुरनिवासि नानकचन्द्रतन गिरिधरलाल शर्मणा,
उत्तरखण्डे व खानदेशीयरावरग्रामनिवासिपरशुरामभट्टतनूजन्मना
गोविन्द शर्मणा शास्त्रिणा संशोधिलः
पंडित शिवलालात्मज श्रीधरेण
अस्य पुस्तकस्याधिकारिणअज्ञया
संस्थां
स्वीये "ज्ञानसागर" मुद्रणालये पुनवर मुद्रयित्या प्रकाशितः
बाइपद० १ शंक: १८२१ संवत् १९५६
न्धस्य १८६७ मा राजन
कारसुद्राधिकरणान
मूल्यं मुद्रिका : (१)