पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
६१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


मूर्धनि हिमकरचिह्न निटले नयनाङ्मंसयोः शूलम् ।।
वपुषि स्फटिकसवर्ण प्राज्ञास्तं मेनिरे शंभुम् ॥ ९० ॥
राज्यश्रीरिव नयकोविदस्य राज्ञो
विद्येव व्यसनदवीयसो बुधस्य ।
शुभ्रांशोश्छविरिव शारदस्य पित्रो
संतोषैः सह ववृधे तदीयमूर्तिः ॥ ९१ ॥
नागेनोरसि चामरेण चरणे बालेन्दुना फालके
पाण्योश्चक्रगदाधनुर्डमरुकैप्रैि त्रिशूलेन च ॥
तत्तस्यादुतमाकलय लालत लस्वाकृत लाञ्छत
चित्रं गात्रममंस्त तत्र जनता नेत्रैर्निमेषोज्झितैः ॥ ९२ ।।




 मूर्धनि हिमकरस्य शीतकिरणस्य चन्द्रस्य चिह्न निटले ललाटे नयनस्य नेत्र
स्याङ्गं चिह्नमंसयोः स्कन्धयोः शूलं वपुषि स्फटिकेन मानवर्ण प्राज्ञा वीक्ष्य शंभु मे
निरे । अनुमानालंकारः । वृत्तं गीतिः ।

'आर्या प्रथमदलोक्त यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः' इति लक्षणात् ।
'लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः ।
षष्ठोऽयं नलाघ वा प्रथमेऽर्थे नियतमायायाः'


 इत्यार्यापूर्वार्धलक्षणम् ॥ ९० ॥ [ शूलं त्रिशूलरेखाचिह्नमित्यर्थः ] ।। ९० ।
राजनीतिकुशलस्य राजश्रीरिव

'व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु ।
दैवानिष्टफले पापे विपत्तौ विफलोद्यम '


 इति मेदिनीकोशाद्वापनादशुभादेर्दवीयस ‘दवीयश्च दविष्ठं च सुदूरे' इत्यमरा
दतिदूरस्य बुधस्य विद्येव शरत्कालीनस्य चन्द्रस्य च्छविरिव पित्रोः संतोषैः सह
तदीया मूर्विवृधे । महर्षणी वृत्तम् ॥९१॥ [अत्रोपमा सहोक्तिश्चालंकारःlतदुक्तम् ।

'सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः ।
दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह' इति ] ॥ ९१ ॥


 उरसि नागेन चरणे चामरेण मस्तके बालचन्द्रेण हस्तयोश्चक्रादिभिर्मूर्धनि त्रिशू
लेन चादुतं तस्य ललितं गात्रं सुकुमाराङ्गविन्यासं शरीरं नेत्रैर्निमेषरहितैराकलय्य
सम्यगवलोक्य रेखाथै लाञ्छितं चित्रं तत्रत्यजनसमुदायोऽमंस्त । शार्दूलविक्रीि
वम् ॥ ९२ ॥