पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । अष्टोत्तरत्रिंशतियाः कलास्ता स्वध्यः कलाः पञ्चनिवृत्तिमुख्याः ॥ तासामुपर्यम्ब तवाडूधिपमं विद्योतमानं विबुधा भजन्ते ॥ ३१ ॥ कालाग्रुिपेण जगन्ति दग्ध्वा सुधात्मनाऽऽपुाव्य समुत्सृजन्तीम् ।। ये त्वामवन्तीममृतात्मनेव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥ ३२ ॥ हामाधारशक्तिः १ यं धूम्रार्चिः २ रमूष्मा ३ लं ज्वलिनी ४ वं ज्वालिनी ५ शं विस्फुलिङ्गिनी ६ षं सुश्रीः ७ सं सूपाया ८ ई कविता ९ ढुं कव्यवाहा १० कंभं तपिनी ५१ खंबं तापिनी १२ गंफं धूम्रा १३ घंपं मरीची १४ डैनं ज्वालिनी १५ चंधं रुचिः १६ छंदं सुषम्रा १७ जंथं भोगदा १८ झंते विश्धा १९ व्रणं बोधिनी २० रंहं धारिणी २१ गंवं क्षमा २२ अममृता २३ ऑां मानदा २४ इं पुंष्पा २५ ई तुष्टि: २६ उं पुष्टिः २७ ऊँ रातः । २८ घं धृतिः २९ ऋटुं शशिनी ३० लं चन्द्रिका ३ १ लू कान्तिः ३२ एं ज्योत्स्ना ३३ फै श्रीः ३४ ऑ प्रीतिः ३५ औौं गदा ३६ ॐ पूर्णा ३७ अः पूर्णामृता ३८ इत्येता या अष्टोत्तरत्रिंशतिकलास्तासु पञ्च कला बोधिनीममुखा निवृत्तिप्रधोनाः *पराध्यः श्रेष्ठास्तासामुपरि हेऽम्ब विद्योतमानं प्रकाशमानं तव चरणारविन्दं विबुधा देवा पण्डिताश्च भजन्ते ॥ ३१ ॥ [ अष्टोत्तर त्रिंशतीति । अष्टोत्तरमूध्वै यस्याः सैतादृशी त्रिंशतिः संख्या यथा स्यात्तथेत्यर्थः । एवं च क्रियाविशेषणत्वेन कीबत्वात्रैवापप्रयोगत्वापातिारीति बोध्यम् । अध्याँ अघय पूजाविधयेऽहौ रश्मिध्यानात्मकपूजोपयोगिन्य इत्यर्थः ] ॥ ३१ ॥ [ सर्गः १२ ] यतस्त्वदीयभजनं सृष्टिकर्तृत्वादिसामथ्र्यसंपादकमित्याह । कालाभिरूपेण जगन्ति दग्ध्वा सुवात्मनाऽऽसाव्य समुत्सृजन्तीममृतात्मनैव च पालयन्तीं त्वां ये ध्यायन्ति ते सृष्टिकर्तारो भवन्तीति योजना । उपजातिवृत्तम् ॥ ३२ ॥

  • नामैकदेशे नामप्रहणमिति न्यायानुसारेणेदम् ।

१ घ."स्वध्र्या: क"। २ ग. ये पालयन्ती"। ३ ख. यंपं । ४ क. ग. ढंनं । ५ क. ग. घ. जर्जतं । ६ क. ख. ग. घ. जंणं । ७ ख. घ. णंठं । ग. णं८ । ८ क्र. पुष्या । ९ क. ख. घ. 'धानास्ता ।