पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । विरिश्विनाम्भोरुहनाभवन्द्य प्रपश्वनाट्यादुतसूत्रधारम् | नुष्टाव वामार्धवधूटिमस्त दुष्टावलप मणगमन्महशम् ॥ २ ॥ वपुः स्मरामि कचन स्मरारे बलाहकाद्वैतवदावदश्रि । सौदामनांसाधितसंप्रदाय समर्थनादेशिकमन्यतश्च ।। ३ ।। चञ्चन्मृगाश्चत्तरदक्षपाणि । साकाङ्क्षकीरान्यकरं महोऽस्मि ॥ ४ ॥ गत्वा च प्रणमन्सन्महेशं तुष्टाव । कथं भृतमिति तत्राऽऽह । विििश्वनेन ब्रह्मणा ।

  • विरिश्वोऽथ विरश्च च ब्रह्मण्यपि विारीश्चनः

इति विश्धप्रकाशः । कमलनाभेन विष्णुना च वन्द्यम्। यतः प्रपञ्चलक्षणस्य नाट्य स्यादुतसूत्रधारं कृटस्थत्वे सति तत्कर्तृत्वेनाऽऽश्चर्यरूपं नाटकाचार्यम् । यतो माया सचिवमित्याह । वामावें वधूटर्वधूर्यस्य तं तथाऽप्यस्तां दुष्टानां कामक्रोवार्दानामव लपा यस्मात्तम् ॥ २ ॥ ४३५ वादिनी श्रीर्यस्मिन् । अन्यतो वामभागतश्च विद्युता सावितस्य मेघाविनाभावादिरू पस्य संप्रदायस्य समर्थनायां देशिकं गुरुम् ।। ३ ।। किंच वामाङ्गलक्षणे सीन्नि क्षेत्रे । सीमा घटिास्थितिक्षेत्रेष्वण्डकोशेऽपि च त्रियाम्' इति मेदिनी । अङ्कुरन्त्यां रोहन्त्यां किरणलक्षणायां तृण्यायां तृणपमृहे चश्चन्मृ गंण स्फुरतरो दक्षिणहस्तो यस्ये तत्तथा सव्यान्यस्य दक्षिणभागस्य शोभैव कलम: सस्यम् । कलम: पुंसि लेखन्यां शालैं। पाटचरेऽपि च इति मेदिनी । तस्याग्रस्य भक्षणे साकाङ्क्षः कीरः शुकोऽन्यकरे वामहस्ते यस्य तन्महोऽहमस्मि । तत्र शिवकरे मृगः पार्वतीहम्ते शुक इति बोध्यम् ॥ ४ ॥ १ ग. घ. स्मरामः । २ क. ख. घ. दामिनी “ । ५ ख. ग. घ. "रय तथा । ३ फ. 'रा-५। ब्र' । ४ ख. *क्षणसी'।