पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । नाहंकृतिश्चरमधातुपदप्रेयोगा त्प्राणा मदीया इति लोकवादान्। त्र प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भ सर्वोपसंहारिणि सन्मृषुझे ॥ ८४ ॥ एवं शरीराद्यविविक्त आत्मा त्वंशव्दवाच्योऽभिहितोऽत्र वाक्ये ॥ तदोदितं ब्रह्म जगन्निदानं कथं तदैक्यं प्रतिपादयेद्वच सर्वज्ञसंमूढपदाभिषिक्तयोः । ८५ ।। संदृष्टपूर्वा न च दृश्यतेऽधुना ॥ ८६ ॥ अस्तु तहंप्रत्ययगोचरोऽहंकार एवाऽऽत्मेति तत्राऽऽह । अहंकृतिरहंकारोऽ प्यात्मा न भवति । तत्र हेतुश्चरमेऽन्त्ये कृतिरिति धातुपदस्य प्रयोगात् । तर्हि सुषुप्ता वपि लयरहितः प्राण एवाऽऽत्माऽस्त्विति तत्राऽऽह । सर्वोपसंहारिणि सुषुप्तः सन्नपि प्राण भात्मौ भवितुं न शक्तः । तत्र हेतुर्मदीयाः प्राणाः इति लोकवादात् । इन्द्रवज्रा वृत्तम् ॥ ८४ ।॥ [ चरमेति । अहमिति नामपदादूर्व चरमभागे कृतिरिति हञ्धातुपदस्य प्रवादादुचारादित्यर्थः । अयं भावः । अहंकृतिशब्दवाच्य आत्मा न भवति । अहमितिकरणमहंकृतिरिति व्युत्पत्त्या तस्य क्रियावाचकत्वादिति] ॥८४॥ उपसंहरति । एवंभूतो देहादिविलक्षण भात्मा तदविविक्तस्त्वंपदवाच्यस्तत्वमसि वाक्येऽभिहितः । त्वंपदार्थ प्रदश्र्य तत्पदार्थमाह । तथाऽऽत्र वाक्ये तत्पदेन जगत्कारणं बस्रोक्तम् । अखण्डार्थमाह । तथाऽत्र वाक्ये पदद्वयबोध्यमैक्यमुदितम् । उपजाति वृत्तम् ॥ ८५ ॥ तत्त्वंपदार्थयोरैक्यं वाक्यार्थं श्रुत्वा शिष्य उवाच । सर्वज्ञसंमृढपदाभिषिक्तयोस्त त्वंपदार्थयोस्त्वदुक्तमैक्यं तत्वमासिवाक्यं कथं प्रतिपादयेत् । हि यस्मात्तम:प्रकाशयी रेकता पृर्वे नैव दृष्टा न चाधुना दृश्यते । तथाचायं पयोगस्तत्वमभिवाक्थैस्थतत्त्वंपदां र्थयोरैक्यं न संभवति विरुद्वधर्मवत्वात्तम:पकाशावदिति । ननु हेतुरस्तु साध्यं मास्तु । न च तम:प्रकाशयारप्येकतापत्तिस्तयोर्भावाभावरूपतया तदनुपपत्तेस्तस्माद्भावाभावरू

  • ख. ग. ध. प्रवादात्प्रा'। २. क. ग. 'पि प्रगल्भ: प्रा'। ३

४ ख. घ.'क्यस्य त' । ५ ख. य. "दार्थो न परस्पराभिन्न। । ४०३ क. ग. "त्मा न भवति न'।