पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ श्रीमच्छकरदिग्विजयः । त्वया पदावां विजितौ परात्म न्न तत्रपामावहतीड्य सर्वथा ॥ कृताऽभिभूतिर्न मयूस्वशालिना निशाकरादेरपकीर्तये स्खलु ॥ ६८ ॥ आदावात्म्य धाम काम प्रयास्या म्यर्हस्यच्छ मामनुज्ञातुमर्हन् ॥ इत्यामन्यान्तर्हितां योगशाक्तया पश्यन्देवीं भाष्यकर्ता बभाषे ।। ६९ ।। जानामि त्वां देवि देबस्य धातु वाचामाद्यां देवतां विश्वगुत्प्यै चिन्मात्रामप्यात्तलक्ष्म्यादिरुपाम् ॥ ७० ।। [ सर्गः १० ] स्वपराजयस्त्वावयोर्लजाहेतुर्न भवतीत्याह । त्वया यदावां विजिती तत्पर्वथाऽपि लज्जां नाऽऽवहति । ननु ब्रह्मणा सहितायाः सरस्वत्यास्तत्रपावहं कथं न भवतीति चेद्रह्मादिभिरपि स्तुत्यात्वत्तः पराजयो न तत्कर इत्याह । हे ईड्य । तत्त्वं कुत इत्यत अाह । परात्मन्निति । तत्र दृष्टान्तमाह । यथा सहस्त्रभानुना दिवाकरेण कृताऽ भिभृतिरभिभवश्चन्द्रादेरपकीर्तये न भवतीति प्रसिद्धं तद्वदित्यर्थः । उपजातिवृत्तम् ॥६८॥ [ परेति । एवं चेयं वास्तविकात्मत्वेनैव स्त तिर्न त्वैपचारिकत्वेन वश्वनेति व्यज्यते । नाऽऽवहति नैव संपादयतीति संबन्धः । अत एव कविसमयेऽप्युक्तम् । 'महत्परिभवः श्रेष्ठो न नीचादपि गौरवम् । कंसारे: पादघातेन कालयस्य विभूपणम्’ इति ] ॥ ६८ ॥ एवं स्तुत्वा ब्रह्मलोकगमनायानज्ञां प्राथेयते । आदै यत्स्वच्छं स्वीयं धाम तदवश्यं मयास्यामि तस्माद्धे अर्हन्मामनृज्ञातुं योग्योऽसि । माण्डनधामव्यावृत्यर्थ मादावित्युक्तम् । इत्यामन्त्र्यान्तर्हितां देवीं येोगशत्या पश्यन्भाप्यकारो जगाद शालिनी वृत्तम् ॥६९॥ [ आत्म्यं मामकम् । यदादाविहावतरणात्प्रागित्यर्थः] ॥६९॥ तदाह । हे देवि त्वां जानामि । कथंभूतामित्यत आह । देवस्य धातुर्हिरण्य गर्भस्य भार्या । तत्रापीष्टामतिपियां पुनश्चाष्टमृर्तेः शिवस्य सगभ्य । सहोदरां वाचामाद्य देवतां चिन्मात्रामपि विश्वरक्षणार्थं स्वीकृतलक्ष्म्यादि रूपामेवंभूतां त्वां जान।मी त्यर्थः ।। ७० ॥