पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । चिन्तासंतानतन्तुग्रथितनवभवत्सूक्तिमुक्ताफलौधै रुद्यद्वैशद्यसद्यःपरिहृततिमिरैहरिणो हारिणोऽमी ॥ सन्त: संतोषवन्तो यतिवर किमतो मण्डनं पण्डितानां विद्या हृद्या स्वयं ताञ्शतमस्वमुस्वरान्वारयन्ती वृणीते ॥ ४० ॥ सन्तः संतोपपोषं दधतु तव कृताम्रायशोभैर्यशोभि सरान्लोकंरुलूका इव निखिलस्वला मोहमाहो वहन्तु ॥ धांरश्रशंकरार्यमणातिपरिणतिभ्रश्यदन्तर्तुरन्त ध्वान्ताः सन्तो वयं तु प्रचुरतरनिजानन्दसिन्धौ निमग्राः ॥४१॥ चिन्तासंतानशास्त्री पदसरसिजयोर्वन्दनं नन्दनं ते संकल्पः कल्पवल्छी मनसि गुणनुतेर्वर्णना स्वर्णदीयम् ॥ स्वग दृग्गोचरस्त्वत्पदभजनमतः संविचायेदमायाँ मन्यन्ते स्वर्गमन्यं तृणवदतिलधुं शंकरार्य त्वदीयाः ॥ ४२ ॥ किंचोद्यद्वैशद्येन प्रोद्यद्वद्यक्ततालक्षणेन शैौक्ल्येन सद्यः परिहृतमज्ञानलक्षणं तिमिरं यैश्चिन्ताया विचारस्य संतानलक्षणैस्तन्तुभिग्रथितानां नवीनानां भवत्सूक्तिलक्षणमक्ता अभमा सन्ता भवाच्छष्याः सतषवन्तः स्पन्त्यता ह यातवर पाण्डताना मण्डनमतः पर 8त मुखान्वारयन्त्यतान्वृणीते । स्रग्वरा वृत्तम् ।। ४० ।। पुटिं धारयन्त्वाहो सृर्यसंबन्ध्यालोकैरुलूका इव तैर्निखिलखला मोहं वहन्तु वयं तु धीरराश्च ते श्रीशंकरार्यप्रणते: परिणत्या प्रणामस्य परिणामेन भ्रश्यदन्तर्दरन्तं तमो येषां तादृशाः सन्तः प्रचुरतरनिजानन्दसागरे निमझाः । धीरश्चासँी श्रीशंकरश्चेति वा ॥ ४१ ॥ [ प्रचुरेति । विपुलतमस्वात्मसुखसमुद्र इत्यर्थ नममा भवाम इत योजना ] ॥ ४१ ॥ कंच ते चिन्तनं सर्वाभिलषितसंपादकत्वात्कल्पवृक्षस्तथा ते पदकमलयोर्वन्दनं नन्दनं र्णनेयं स्वर्णदी गङ्गा तथा स्वर्गस्ते दृग्गोचरः कटाक्षविषयोऽतो वlवध त्वद्भजन विचाय त्वदायाः वांतिादन्य स्वर्ग शुष्कतृणवदांतलघु मन्यन्त ॥४२॥ [ अस्तीति सर्वत्र संबन्ध तथा त इत्यपि सर्वत्र बोध्यम् । त्वदति । त्वत्पाद १ क. 'दा ब्रह्मविद्याल'।