पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२८
[सर्गः ६]
श्रीमच्छंकरदिग्विजयः ।


जानते श्रुतिशिरांस्यपि सर्व
मन्वते च विजितेन्द्रियवगः ॥
युञ्जते हृदयमात्मनि नित्यं
कुर्वते न धिषणामपभेदाम् ॥ ३५ ॥
कदाचिच्छकराचार्यः काशीं प्रति परी ययौ'




'कदाचिच्चंकराचार्यः काशीं प्रति पुरीं ययॉ'


 इत्यादिमनीषापश्वकप्रसङ्गसंगतिसूचकमसिद्भाभियुक्तोक्ततदुक्तमिलित लेकपञ्चकम
थेतः प्रपश्याथ किमुवाचेत्याकाड़क्षितं पूरयितुं

'जाग्रत्स्वप्रमुषुप्तिषु स्फुटतरा या संविदुज्नृम्भते ।


इत्याद्याचायॉक्तमनीषापश्चकमप्यर्थतः संक्षिपति । सत्यमेवेत्यादि पश्चभि:][भवता
यदिदानीं प्रत्यवाद्युक्तमेतत्सत्यमेवेति संबन्धः । तत्र हेतुं वदंस्तत्फलमाह । अन्त्यन
इत्याद्युत्तरार्धेन । आत्मविद इति हेतुगर्भ विशेषणम् । एता दृशस्ते वचसाऽयमन्त्यज
इति बुद्धि संप्रति संत्यजामीति योजना ] ।। ३४ ।।
 भेदशून्यबुद्धेरतिदुर्लभत्वान्न कोऽप्युपालम्भनीय इत्याशयेनाऽऽह । सर्वेऽनेके
श्रुतिशिरांसि श्रवणेन जानन्ति तथाऽनेके विजितेन्द्रियवर्गास्तानि मन्वते च मननं
कुर्वन्ति तथाऽन्त:करणमात्मनि नित्यं युञ्जते निदिध्यासनं कुर्वन्ति तथाऽपि प्रति
बन्धकसद्भावाद्वेदशून्यां बुद्धि केऽपि न कुर्वन्तीत्यर्थः ।। ३५ । [ अयं भावः ।
पूर्वपद्ये सत्यमेवेत्यात्मविदस्त इति च पदैर्निरुक्ताद्वैतप्रतिपादनानुपपत्या त्वमप्यात्म
विदेवासीति तु निर्विवादमेव तथाच यद्यपि विद्वद्विविदिषुसाधारणैकदण्ड्यादिपारम
हंस्यरुपसंन्यासलिङ्गमात्रेणास्माकमद्वैतात्मवित्वनिर्णयाभावेऽपि वर्णाश्रमधर्मपरिपाल
नार्थे चाण्डालरूपधरं त्वां दृष्टा दूरं गच्छेत्युक्तिमात्रमाकार्यं भवता किमियमāते
ब्रह्माणि भेदबुद्धिरित्याद्याक्षेपः कृतः स त्वर्धमङ्गीकृत एव तथाऽपि निरु करीत्या निर्णी
तात्मानुभवस्य तव परमस्मद्वाक्यश्रवणोत्तरमुक्ताक्षेपादिप्रयोजिका भेदबुद्धिस्त्वद्वच
सैव सुतरामनुचितेत्यभिसंवायात्र सर्वपदं पयुक्तम् । तस्माद्यत्रोभयोः समो दोषः परि
हारोऽपि वा भवेत् ।

'नैकः पर्यनुयोक्तव्यस्तादृगर्थे विपश्चिता'


 इति न्यायाद्यवहारे भेदबुद्धिविरहस्यासंभवे विद्वदविद्वत्साधारण्येनैव सर्वेषामपि
सिद्धे स्ववर्णाश्रमधर्ममात्रं लोकसंग्रहाथै परिपालयति मय्येवोक्ताक्षेपः परमेश्धरत्वादेब
शोभतेतरामिति ] ॥ ३५ ॥