पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


धारणादिभिरपि श्रवणाचै
वर्षिकाणि दिवसान्यपनीय ॥
संचरन्ति हि जगन्ति महान्तः ॥ ५१ ॥
दुद्भवां भवद्वाम्बुदमालाम् ॥
तत्त्वपद्धतिमभिज्ञ विवेतुं
सत्वरं हरपुरीमविविक्ताम् ॥ ५२ ॥
अत्र कृष्णमुनिना कथितं मे
पुत्र तच्छूणु पुरा तुहिनाद्रौ ॥
सत्रमत्रिमुनिकर्तृकमास ।॥ ५३ ॥




 धारणाध्यानसमाविभिः श्रवणमनननिदिध्यासनैश्च वार्षिकाणि दिवसान्यपनीयाद्य
पादपद्मरजसा जगन्ति पुनन्तो महान्तः संचरन्ति ॥ ५१ ॥ [ एवं दशाश्लोक्या
शारद्वर्णनं संक्षिप्य विवक्षितं वतुमुपक्रममाणः पूर्वरङ्गमाह । धारणादिभिरपीति ।
आदिना ध्यानादिः । वार्षिकाणि वर्षाकाले भवानि ।

'घस्रो दिनाहनी वा तु छीबे दिवसवासरौ' इत्यमरः ] ॥ १५१ ॥


 यस्मादेवं तत्तस्माद्भवान्वेदसमूहादुदूतां जन्ममरणलक्षणसंसारात्मकस्य दवस्य वना
मेघमालां तत्त्वपद्धतिमावविक्तां विवेत्तुमियं तत्त्वपद्धतिरियं नेति विवेचनं कर्तु शीघं
शिवपुरी काशीं गच्छतु ॥ ५२ ॥ [ तद्रवानिति । भो अभिज्ञ शंकर । यस्मादेवं
सतां संप्रदायस्तत्तस्मात् ] || ५२ ॥
 अथ शारीरकसूत्रभाष्यकरणाय प्रेरथिष्यन्वृत्तं वृत्तान्तमावेदयति । अत्रास्मिन्पद्ध
तिवेिचने कृष्णमुनिना वेदव्यासेन यन्मे कथितं हे पुत्र तच्कृणु । पूर्वे हिमाद्रौ
वृत्रशत्रुमुखैरिन्द्रप्रभृतिभेिदैवतैर्जुष्टमत्रिमुनिकर्तृकं सत्रमास बभूव ॥ १५३ । [ हे पुत्र
‘त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ इति श्रुतेः शिष्यस्यैव विद्यावं
शाभिप्रायेण मुख्यपुत्रत्वाद्युक्तमेवेदम् ][ कथं कथितमित्यत्राऽऽह पुरेत्यादिविशेषेण ।
यद्यपि सत्रेऽनेककर्तृत्वमेव

‘नैमिषे निमिषक्षेत्रे ऋषयः शैौनकादयः ।
सत्रं स्वर्गाय लोकाय सहस्रसमासत’


 इति पुराणे प्रसिद्धमथापि नक्षत्रसत्रादावेककर्तृकत्वस्यापि शास्त्रादाकुपलब्धेर्मुख्य
त्वाभिप्रायाद्वा युक्तमेवेदमित्यभिप्रायः] ।। ५३ ॥