पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१७६
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


सारङ्गा इव विश्वकडुभिरहं कुर्वद्भिरुच्छूङ्कलै
जर्जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाञ्चलैः ॥
पॉखण्डैरिह कांदिशीकमनसः कं नाऽऽपुयुर्वेदिका
छेशं दण्डधरो यदि स्म न मुनिस्राता जगद्देशिकः ॥ ८९ ॥




जगद्रुरुर्वादिभिः चे स्वे मार्गे कर्शितां जरद्रर्वी कर्शितत्वाच्छिाथिलावयवां श्रुतिलक्षणां
वृद्धां गां निजेऽद्वैतलक्षणे पथि प्रवर्तयन्दण्डमेकमवहत् । तस्य दण्डधारणमेतदर्थमि
त्यर्थः । ' रो नराविह रथोद्धता लगौ ? ॥ ८८ ॥ [ जरद्रवीम् । जरती चासौ गौश्च
तामनादिवेदवाणीमिति यावत् । पक्षे वृद्धधेनुम् । निजे तदभिमतेऽद्वैते पथि मार्गे वर्त
यन्परावर्तयन्सन्नित्यर्थः । एकं वैणवं दण्डमवहत्करे दधारेति योजना । बालैर्द्धर्मार्गप्र
वर्तितत्वेन कृशीभूतां वृद्धधेर्नु सन्मार्गे प्रवर्तयितुं प्रौढः करे वेणुदण्डं दधातीति
लोकेऽपि प्रसिद्धमेव तद्वदयमपीति । श्लेषसूचितोपमालंकारोऽपि ] ॥ ८८ ।॥
 किचाहंकुर्वाद्रेः शृङ्खलारहितैर्जल्पनशीलैः परमर्मभेदनकलालक्षणया कण्ड्रा व्याप्त
जिह्वाञ्चलं जिह्वापान्तभागो येषां तैर्विश्धकदुभिः खेटसारमेयैर्भयदुतमनसः सारङ्गा मृगा
इव विश्वकदुभिः खलैरहंकुर्वद्भिस्तथाभूतैः पौखण्डैरिह भयदुतमनसो वैदिकाः कं केशं
नाऽऽपुयुरपि तु सर्वमपि प्रापुयुर्यदि जगद्देशिको दण्डधरो मुनिर्न त्राता स्म त्राणं
न कुर्यात् ।

'विश्धकदुस्त्रिषु खले ध्वानखेटशुनोः पुमान् ।
सारङ्गः पुंसि हरिणे' इति मेदिनी ।


 शार्दूलविक्रीडितं वृत्तम् ॥ ८९ ॥ [ वैदिका इलेोके । पाषण्डैर्नास्तिकादि
भेदवादिभिः । विश्धकदुभिः खेटश्धभिः सारङ्गा इव हरिणा इव कांदिशीकमनसः
कांदिशीको भयदुतः' इत्यमराद्भयदुतचेतसः सन्तः कं छेशं नाऽऽपुयुरपि सर्वमपि
छेशमापुयुरित्यन्वयः । पाषण्डत्वे हेतुः । विश्चेति । यतः खलैरतः पाषण्डैरित्यर्थः ।
अथाऽऽखेटसारमेयान्पाषण्डानपि निखिलछेशादानदक्षत्वाथै विशिनष्टि । अहमित्यादि
पूर्वार्धान्तचतुर्भिः । तत्राऽऽयं साभिमानैरित्युभयत्रापि समानम् । तत्रापि । उच्छ्
ङ्गलैरिति चपक्षे निर्मुक्तलोहशृङ्गलैरित्यर्थः । अन्यत्र त्यक्तवेदमार्गमर्यादैरित्यर्थः ।
एतेन दुःसहत्वं ध्वन्यते । तत्रापि । जल्पाकैः 'स्याज्जल्पाकस्तु वाचवालः' इत्यमराच्छ
ब्दकारिभिरिति पक्षद्वयेऽपि । एतेन भयजनकत्वं व्यज्यते । तत्रापि । परेति । परेषां
यन्मर्मग्रीवादिस्थानं पक्षे रहस्यं तस्य यद्वेदनं छेदनं तद्विषयिणी या कला युक्तिस्त
लक्षणया कण्ड़ा व्यासं जिह्वाञ्चलं रसनाग्रं येषां ते तथा तैरित्यर्थः । एतेन प्राणहर


१ ग. पाषण्डै' । २ ग. पाषण्डै'।