पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१२७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


आयासस्य नवाडुरं घनमनस्तापस्य बीजं निजं
छेशानामपि पूर्वरङ्गमलघुप्रस्तावनाडिण्डिमम् ।।
दोषाणामनृतस्य कार्मणमसचिन्ताततेर्निष्कुटं
देहादौ मुनिशेस्वरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥ ८५ ।।
तथागतपथाहतक्षपणकमथालक्षण
प्रतारणहतानुवत्र्यखिलजीवसंजीविनी ॥
हरत्यतिदुरत्ययं भवभयं गुरुक्तिर्तृणा
मनाधुनिकभारतीजरठश्रुक्तिमुक्तामणिः ॥ ८६ ॥




 मुनिशेखरोक्तिरतुला देहादौ योऽहंकारस्तमुत्कृन्तत्युन्मूलयति । तं विशिनष्टि ।
आयासस्य खेदस्य नव्यमङ्कुरं पुनश्च घनीभूतो यो मनस्तापो मानसं दुःखं तस्य
निजमसाधारणं बीजं क्रेशानामपि पूर्वरङ्गं प्रथमं नर्तनस्थानं दोषाणां रागद्वेषादीनाम
लध्वी महती या प्रस्तावना नाटककथामारम्भस्तस्या डिण्डिममनृतस्य कार्मणं मूलकर्म
'मूलकर्म तु कार्मणम्' इत्यमरः । असचिन्तासंततेर्निष्कुटं गृहोद्यानं केदारं वा ।

‘निष्कुटस्तु गृहोद्याने स्यात्केदारकपाटयो


 इति मेदिनी । एवंभूतं देहादिनिष्ठमहंकारमित्यर्थः ॥ ८५ ॥ [ देहादावादिना
माणादिः ] [अतुलेत्येकपदम्। निरुपमतादात्म्यात्मकाहंकाराध्यासमित्यर्थः][अतुलेति
विभिन्ने पदे तु यतोऽहंकारमुत्कृन्तत्यतोऽतुलाऽस्तीति योजना । ननु देहादावहं
कारमात्रोच्छेदनदक्षत्वेन किं निरुक्तोक्तौ निरुपमत्वं वण्र्यते निरुक्ताहंकारस्य सिद्धा
न्तेऽपीदंवृत्तिरहंवृत्तिरित्यन्तःकरणं द्विधा ।

विज्ञानं स्यादहंवृत्तिरिदंवृत्तिर्मनो भवेत्'


 इति प्राचां वचनादुद्धिविशेषत्वेन ज्ञानत्वात्तस्य च स्वोत्तरगुणनाश्यत्वानयमादि
त्याशङ्कय ज्ञानरूपस्य तस्य तथात्वेऽप्यनिर्वचनीयस्यार्थलक्षणतस्तस्य सर्वानर्थ
नदानत्वेन परमदुरुद्धरत्वात्तदुच्छेदकब्रह्मात्मैयविषयतत्त्वसाक्षात्कारार्थमेव निखिल
शब्दबहाप्रवृत्तेश्चेत्याशयेन समादधंस्तं विशिनष्टि । आयासस्येत्यादि षड़िर्विशेषणैः ।
दाषाणामलघु विपुलमेतादृशाम् । प्रस्तावनेत्यादियोज्यम् । कार्मणमिति ।

“कार्मणं मत्रतत्रादियोजने कर्मठेऽपि च'


 इति मेदिनी । निष्कुटमिति । ‘गृहारामास्तु निष्कुटाः' इत्यमरः । अपरं तु
सरलमेव । रूपकविशेषोऽलंकारः ] ॥ ८५ ॥
 वथागता बौद्धास्तेषां पथा मार्गेणाऽऽहताः क्षपणकानां वैनैाशिकानां प्ररूयातिल


१ क. ख. 'जीवनी । २ क. वैभाषिकाणा ।