पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रन्थाङ्कः २२ श्रीविद्यारण्यविरचितः श्रीमच्छंकर दिग्विजयः । अद्वैतराज्यलक्ष्मीटीकान्तर्गतविशेषविभागटिप्पणीभिस्तथा धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः । एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम् । महादेव चिमणाजी आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दाः १८१२ ॥ विस्ताब्दाः १८९१ ॥ ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) मूल्यं रूपकषट्टम् । रु० ६