पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२०२

प्रमाणवचनादीनां वर्णानुक्रमणिका

गुरून् प्रपद्य प्रथमं ९४ चण्डालमपि वृतस्थं ४१ म भा (आश्व ) 116-8 गुरूपदेशससिद्वै २२ भृ (क्रि) गुरोर्गुरौ संनिहिते ७४ पू चण्डालयोनिता याति ११८, १२१ व वु 45 गुरौ मौनं निजस्तोत्रं १२३ गुर्वादीश्च नमस्कृत्य १५२ ना मु चण्डालयोनिमाप्तोति १२१ व पु 45 चतुर्णामधिकारो वै १४७ सा स 2- 11

चतुर्थमपराधं तु १४४ व पु गृहाद्गृहमथो गत्वा १२१ व पु 45 चतुर्थे तु तथा भागे ७३ द स्मृ 2-41 गृहानागत्य सक्षाल्य १२५ ना मु चतुर्दशापराधः तु १४५ व पु चतुर्धा भेदभिन्न च ३२ का चतुर्धा मणिबन्धस्य १०० पार सं 2-56

         गो

गोषु चैवं प्रसन्नासु १२६ कृ क चतुर्भिर्वासुदेवाद्यै ९६ व 44 चतुर्विधा मम जना १३९ म भा (शा) 350-33

          ग्र

ग्रामे जन्मशत सुभ्रू १२० व पु 45 चतुर्विंशापराध तु १४५ व पु ग्रासमुष्टिं परगवे १२६ म भा (आश्व) चतुर्व्यूहविभागज्ञ ५२ स्मृ ३शा 109-29 चतुष्पथशिवावास १२८ सा स 21-27 ग्रासं गवामपि १२६ चतुत्रिद्वयादिकेनैव ६ पौ स 38-301 ग्राहग्रस्ते गजेन्द्रे ८८ चत्वार एकतो वेदा २६ (एकतश्चतुरो वेदान् म भा पाठ) म भा (आदि) 1-297

        घो

घोरं प्रयाति नरकं ३८ पार सं 10-325

चत्वारि चैष जन्मनि १२१. व पु 45 चरणारविन्दयुगलं १६०. वै ग

चक्रवद्भ्रामयेनाङ्ग ११४ शा स्मृ 2-73 चक्राद्यस्रवरैश्चाथ १२ पार स (प्रा) 19-577 चक्रायुधस्य नामानि १६८ चक्षुष प्रीतिकरणात्, १६३ भृ चटकत्वमनुप्राप्य १२० व पु 45 चा चाण्डाली योनिमाश्रित्य १२० व पु 45 चातुर्व्यूह पर ब्रह्म १ पा र

      चि

चिकीर्षन्नीप्सितं कर्म ९६, वं. 44