पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१९४ प्रमाणवचनादीनां वर्णानुक्रमणिका अर्चनीयमयान्याभ्यां १३ पा स (च) 19-(2) अशुभं कर्म कृत्वापि १४३ व पु अश्रीकरमसौम्यं च २३ त स अर्चनीयश्च सेव्यश्च २० म भा (भी-) 66-39 अश्लीलकथनं चैव १२२

अश्वत्थ च वट धनु ११३ सा स 21-12

अर्चयन्नापद सर्वा १४ पा स (च) 21-51 अष्टमश्चापराधोऽयं १४४ व पु अर्चयश्च ततो देव ५३. ९ १ व 34 अष्टमे लोकयात्रा तु ७४ द स्मृ 2-69 अर्चयित्वा परात्मानं १२४ व 87 अष्टम्या च चतुर्दश्या १०३ व्या स्मृ (2) अर्चयित्वा यथान्याय १६४ पा सं (च)13-74 अष्टविंशापराध तु १४६ व पु अष्टाक्षरजपो यस्य १५१ बो। अर्चयित्वार्घ्यपुष्पाद्यौ १६४ सा स 6-191 अष्टाक्षरमहामन्त्र १५३ वं 461 अष्टाक्षरविधानेन २४ म भा (आश्व)104-85 अर्चयेजपहोमान्त १२६ पा स (च) 13-29 अष्टाक्षर जपेद्विद्वान् १५१ बो अर्चयेद्देवदेवेशं ३७ पार स 10-319 अष्टाङ्गयोगसिद्धानां १४६ सा स 2-7 अर्थकामपरा यूयं ७४ वि ध अष्टाङ्गेन नमस्कृत्य १४९ सा स 6-189 अर्धप्रसृतिमात्र तु ९९ पार सं 2-45 अलक्तकरसाद्यैश्च १२६ पा सं(च)13-30 अष्टाङ्गेन प्रणामेन १२५ ना मु अलाभे दन्तकाष्ठानां १०३ व्या स्मृ (2) अष्टादशापराधः तु १४५ व पु अलामे वेदमन्त्राणा ६५ व पु 6-11 अष्टोत्तरशतं वापि १५२ ना मु अवस्थितेरिति काश ८५ शा मी 1-4-22 अष्टोत्तरसहस्र वा १५४ व 467

असङ्करेण तेऽन्योन्य १६ पा स (च)21-81

अविच्छिन्नस्रोतोरूपेण १६१ श्री वै अविरोधोपयोगाभ्यां २४ पा र असख्याताच्च सख्यात १०८ अ ब्र (ना) अवेक्षेत च शास्त्राणि ६१ व्या स्मृ 2-7 असह्यानपि सह्याश्च १५५ वं 474 अवैदिकत्वात्ततन्त्रं २३ वै अस्ति जिह्वा हरि स्तोतुं १७८, वं 517 अशक्तावशिरस्क वा १०४ अस्त्येव निर्मलं तोय १७८, व 516 अशरण्यशरण्येन १५६ व 480 अस्नाताशी मलं भुङ्क्ते १०५ अ 5-1 अशुचिश्चाप्यनाचार १६९ वि ध 109-66 अस्पृष्टतीर्थं शौचार्थं ९९ पार सं 2-43