पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

निर्दिष्टानां ग्रन्थानां ग्रन्थकर्तॄणां च

वर्णानुक्रमणिका

[अत्र तस्य तस्य ग्रन्थस्य ग्रन्थकर्तुश्च नामसूचकानि कानिचन सङ्कताक्षराणि तत्तन्नाम्नः परस्तात् कुण्डलरेखानाम् अन्तरा सन्ति विन्यस्तानि । तान्यनुसृत्य प्रमाणवचनादीनां वर्णानुक्रमणिकायां सूचितानां ग्रन्थ ग्रन्थकर्तृणां नामानि ज्ञातव्यानि । यानि नामानि प्रमाणवचननिर्देशं विनैव ग्रन्थे सूचितानि तेषां नेह सङ्केताक्षराणि सन्ति दत्तानि । अत्र दृश्यमाना सङ्ख्या कोशस्यास्य पुटाङ्कान् निर्दिशन्ति ।] अक्षपाद , १२ अत्रि , (अ) १४१ अथर्वणश्रुति , (अ श्रु) ६५, ११७ अभिगमनसार (श्रीवत्साङ्कमिश्राणाम्), (अ सा) १११ अमरकोश , (अ को) ११५ अष्टाक्षरब्रह्मविद्या (नारदीया), (अ ब्र ना) १०८, १७४ अहिर्बुध्न्यसंहिता, (अहि) २३, १७६ । आचमननिर्णय (प्रतापभूपस्य) (आ नि) ११७ आपस्तम्बधर्मसूत्रम् (आप ध) ९४ आपस्तम्बश्रौतसूत्रम्, (आप श्रौ) ३ आपस्तम्बस्मृति , (आप स्मृ) ९९.१४९

आगमप्रामाण्यम् (यामुनमुनीनाम्), (आ। प्रा) २ आत्रेय , २१ आयुर्वेद , (आ ), ८२ इतिहाससमुच्चय , (इ. स) १०४, १४९ ईश्वरसंहिता, (ई) ३, ४० ऋग्वेद , (बह्वृचाम्नाय ) (ऋ) २६, ७५ एकायनशाखा, (ए) १४ कपिल , (क) ७४ कठवल्ली (क व) ९४, १४२ कामिकागम , (कामि ) कारणतन्त्रम्, (का त) } २६, २७ कालविधानम्, (का वि) १५०, १६८