पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

नित्यव्याख्यानाख्य

तृतीयोऽधिकार ।

[१]अथोपक्रम्यते नित्यकर्तव्यक्रमसक्रम [२]
नाथयामुनपूर्णादिसम्प्रदायमरित्पथे ।

सर्वकर्मसाधारणानि
अङ्गानि ।

 अत्र यदुक्त भगवद्यामुनाचार्यै श्रीमद्गीतार्थसग्रहे---

" ज्ञानी तु परमैकान्ती परायत्तात्मजीवन ।
तत्सश्लेषवियोगैकसुखदु खस्तदेकधी ॥
भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनै ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥
निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।
उपायता परित्यज्य न्यस्येद्देवे तु तामभी ॥" इति ।

  1. स पञ्चपरतत्त्वज्ञ पञ्चकालपरायण । जितपञ्चेन्द्रियक्लेश पञ्चभ्यो नागमद्भयम् ॥
    इत्यय श्लोक तृतीयाधिकारस्यादौ ड, छ कोशयो दृश्यते
  2. सचय -क, ख, झ, स (क्रम) चथ.-च