पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

नुग्रहात् बोधिता म[१]न्त्रतदीशादिभावभागिनो भवन्ति, इति तत्रैवोक्तं

'विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् ।'

इत्यादिना,

'मन्त्रमहेश्वरेशत्वे संनियोज्य.............…..'

इत्यादिना च । केषुचित्तु शास्त्रेषु सा महामाया भेदमलाभावोपचारात् विद्यातत्त्वशेषतयैव निर्णीयते, क्वचित् पुनरज्ञानमलसद्भावोपरोधात् मायातत्त्वपुच्छतया, यथा केषुचित् शास्त्रेषु 'रागतत्त्वं पुंस्येव लग्नम्' इति न पृथक् परामृष्टम् , यथा वा इहैव श्रीत्रिकागमेषु नियतिकालौ न पृथक् निरूपितौ, अत्र मते विद्याद्यनाश्रितशिवान्तं ब्रह्मपञ्चकं, निर्णेष्यते च एतत् , एषां च तत्त्वानां बृहत्त्वं बृहकत्वं च प्रायो भेदसमुत्तीर्णत्वात् संसारसूतिकर्तृत्वात् च, एवमेतानि


पं० १४ व० पु० भेदोत्तीर्णत्वादिति पाठः ।


  1. उक्तं हि अन्यत्र

    'मत्रत्वमेति संबोधादनन्तेशेन कल्पितात् ।'

    इति ।