पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसूचिः। पृष्टाका प्रथमः सर्गः १२ २१ २२ २३ २४ २६ २७ २८ २८ २९ विषयः विषयः धनसार्थवाहत्य वसन्तपुरचल- चतुर्विंशतिजिनवखन्दनपूर्वक नोपनमः मङ्गलाचरणम् १यसन्तपुरमाणे प्रीमवर्णनम् स्वगुरुपरम्परामर्णनम् ४ मेघवर्णनम् श्रीराशिलसूरीणां प्रावकमार्थनया सार्थहस्योपालम्मः श्रावणम् ५ धनस्य पश्चाताप पभमग्निवंशावली ५ श्रीधर्मघोषैः सान्त्वनम् श्रीअमरचन्द्रसारेभ्यो जिनचरित इतस्य दानम् कृतयेऽम्यर्थना ६ श्रीधर्मयोपसूरीणामुपदेशः त्रिपधिशलाकापुरुषाणां नामानि ७धर्मस्य महिमा तत्रादौ चतुर्विशतिजिमनामानि धर्मस्य वासुर्विघ्या द्वादशचकिमामानि च ७ दानस्य त्रैविध्यम् नववडरामनामानि जीवादिखरूपम् नववासुदेवप्रतिवासुदेवनामानि ८पर्याप्तिप्रपश्चनम् उपकारकस्मृतिः एकेन्द्रियादीनां परिचयः कलिकालसर्यन हिमचन्दसूर्यनुमतिः धर्मोपयम्भदानस्थ 'नतर्विशतिजिनाच्यभयाः पञ्चविधता श्रादानों द्वादश प्रतानि द्वितीयः सर्गः परिप्रहस्य नवविधत्वम् उपक्रमः १४ अङ्गारकी निकादिक दानान जम्बूद्वीपस्य वर्णनम् स्वरूपम् क्षितिप्रतिष्ठनगरवर्णनम् १५ सम्मक्त्वस्य लिङ्गपञ्चकर ऋषभदेवस्य प्रथमे भये सर्वपिरति धनसार्थवाहत्यम् १५ धर्मरय प्रास्यनन्तरं धनस्याटवीलहन- श्रीधर्मयोपसूरीणां समागमः पूर्णिका स्वगृहमाप्तिः सूरीणां सम्भापणम् १७ द्वितीयो युगलिकामवः सहकारमहिमा २८ उत्तरकुलवासिनो जीवददिया । . । ३३ ३९ 1