पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/७५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५४ पद्मानन्दमहाकाव्यान्वर्गतानां पधानागकारायनुक्रमः सर्ना पशश सर्गाः पद्यायः

पचप्रतीकम् शरदेसहसोन- शरापादेन पिकार- शरीरं वऋषभ- पारीरसंस्थान शरीरस्यानचेस शरीरावरणं स्वामि- शरीरिणामूमधाम शर्म नैति मुधीयो शामपि विमिरो. शर्शातुस्वस पाशिदियाकरयो। शवर मुजिभ्ययदि प्रश्वनियोगमन शखपानः स हस्तीव शौविखेसन्दाना ४ १७९ २ १२८ ५ १२६ २ २११ १८२१० १८ ३१५ १४ १५४ १७ १५. ४ ५ १३७ साधनैः पुस्तक ७ ४ + पद्यप्रतीकम् १८३१0शिधाय स्वामिनी श्रोणि- १६ शिष्यो गुरुः पुण्मक १८२ | शीतांशुः सपालोऽपि १७ ३३८ शीसे यवस्म्द इप १६ २१७ | शीतोष्णतृभुक्षा १३ २१६ शीर्णारतीन शान्त १२ ३० शीपीय श्रवण ६६६शीलन्धराइस्य १५ ३-शीलं भवरलेश- ३ ३७ सध्यानं तृतीयं प्राक् १५ २४सच्यानबलेनाश २४५ शुकश्यानाधिरोहण ५ १०८ शुण्टाभिरामम १३ २०० शुसानपानीपध. १६ १३ शुभा माऽप्य शुभा दाऽस्तु ६ ११९ | शुभ्रप्रभोऽभिचन्द्रोऽभाव २६३ शुधमानुस्फुरदमानु- १५ २५६ शरदः १५ २५७ | शशमे यकीयददि ४३ | शंथाप खालिनो धर्म- ६५ भूषमाणां रामान- २ २० लिमोलिमगि ९ ५१ तारसारार १७ २.४ शुदति सामिनो ज्यान- ५१ शेलम्स तस्स की १७ ३. शैलोऽसमम्बर- ११ ६६ मावासययःसमय १८ १३५ शैशवेन पिगुतस्य १२ १५शोकाकः क्रमाद् राजा १२ १११शोके विसपदि थे १२ ५५ोफियमय- १५ ३५७/पीयोल्बणे बाहुबला. १३ ३१२/ श्यामपक्षशशिनः ११ ३८ श्याम प्रथमसंस्थान ८७ स्यामसूक्ष्मदस्थान 44 श्यामाझ्यामच्या ६ १३७ [भमाइतं वितमिद २१६ ५३७ १०४ ८ १६ १८ १८ ८ २६० २४ ११७ ६४ ६१ १४५ ३३ ५ ४ शासकुम्ममयः कुम्भो- शाम्भसम्मकाभिः शाहीनेन्दुनिशद शारदेन्दुरिए सौम्य शालायालमन शार्क यथा शान- शानं विदोऽक्षि शादीमावाद जानकजी निनो विनाः भिसामशेषामुपगम शिक्षिभिया कपि शिविका द्वितीयारी पिस्पदेशे निरक्षरे कि मुस्टेन शिरपणी क्षाभिमुख निसस्येनातपण शिपावर धिक विविधीकरणकर विधिः पदार्थ शिपिरोपचारतरले विधाय बापादपि ५ '. . Un ८ Y १. १७ १- ५. २७५ $$ १२ १६९ ७ २.५ १३. २२६ १.५ ७ ४ 2 Y V १