पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/७५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पधानन्दमहाकाव्यान्तर्गतानां पद्यानामकाराद्यनुक्रमः साइः पदार ७ परपतीकर मिमानै पुष पुष्प- धिनाने विसुधः निमारीयुपां वेषा विमुकवावर्ग विमृश्य का शवपक मिमुश्यनि शवामानो स्त्येिति य : थियोगिनीमाण- पिरता स्वयः -- निरहिणीनतमीवित. विरहिहद्सद धिरेजिरे खोला विशम्बका भिग विष्यपरदा एमापा मिललास सबंधन विकासघापीस रिवनष्यस विलोकयन्तो पलं नियत वितरित मौषशुई खिलोलोत्राभि. विवर्जयन्तं विपया- विवेकवादि विषकमासम्स्य विदेदेते ५ यत् पूर्व विशदनिक- विशारन्तःबदन विशाट समत यस्त्र विशालीपीन् विभिखवरदोष विमुद्धामतिदिन विनयमित विष्यगर्भाव विधनीधननिमित विधत्रयस्याभयदा भिवयापानिमुतो विषय विभुरभारत विश्वनारसना- पचनीकम् सर्गाः पयार १०२ दिवनेतर घरः १११ १ १२५ नियम्मराधेश ३ १६ २९ विम्भरा विभुः १. ४01] विधरक्षणपरापमान १७ १६ विविधभकृत्य- < ५ १० विभशातिर विश्व २८५ विश्वस्तः सरितेषा १३१ ५ विद्यादेश्वर! १५ १२. १८ २४ विधाना ( विशेषां ! ) कृतषिलो १४ १११ ११ विश्वान्तरति महत्व ५१ ५. विवेश | कोऽयमावेशः v४९९ १२ ९५/विशव मविश्नुता ट १७१ १३ १७. शिवराजयो भो freोsi १५ ३५३ १८ २१९ विशोपकारनिरस्य १८.१२५ १६ -विषारयशनिव ३ ३ ०३ लिपोपुवीरताकी- Y १ २२५ मिमुखे यसरि १७ २८९ विपाकानीन नामादि ११ १९ १२ ११५ विष्कम्माऽऽयामा ४५६ १२ १८ भिटाभ तो रक्षा १६ ८१ २ १३. विस्तारामिप्याय ३ ११८ ६ ७ विस्ताद शतजगतीरगोपि १५ १५४ ३ १५४ | विषय चीरा महि- १७ २०१ ११ २५१ यापूर्वरजस्विधनोऽपि २ २१ १६ मिसिसिससमर्पित- 4 114 ५ १६ । चिसोस्यन्ति पदना- १३ १२३ १५ २११ मिहरन चहलोदेशे १४ ११ विहान भाषिनी भासद १८ 16 . १५ ११५] विहरन वो वामि- १६४५ विहाय मोगनिहलोफ- २ १५१ ३ विहाय वृक्षान सहकार $ 119 २.बीरपंथीमार. lu २२४ ५२ मेगापिततरकाण्ड १. १११ १५ २४९ दातुमान्य भन्यन्तु १६ ४८ ५ पतं विश्धक विमानान्त- Yet बता तादौभिः '५ १११ १६ रप हमेष श १. ७ ८