पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/७२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः पद्यात प नाम तुम . १२ ८२ १२ ८ १२ ५ ३ ३ १२७ १६२४२ १२६ १५ ८९ ३ १६१ ६ १३ ५३६ १४ ५५ १८ २५. ५ ३ ३ १३ ४ ७ ४८४ + पानन्दमहाकाव्यान्तर्गसानां पद्यानामकारायनुक्रमः पचप्रतीकम् सह पापद्यमीकम् चतुःसहती पश्चाशन १८ १८२ | चिरप्रणयानि गतप्रभूण्यपि चतु सहाली समारह- १२ १६२ चिरादुपेतो चवारिसदसराणा ६०९ राष्ट्र बसन्ते चन्द्रनविशेषकोऽवद १० १ घिराय पोइलया 9 ११ घेत छमणोत्पत्ति चपला चपला १५५ पैत वेदति चेत- चमरेनोऽमही दंष्ट्री १८ २३७ चेतः सादतरे चर्विती बन्दन। धि १३ ४२३ चेन विद्यापरनर चमैर प्रातरता १५ २६२ | चेद् विश्वमेतत्र बलचलाडीचय १२ ३३ चेद् समावेऽपि चलत्पलं याहुपले. १५ १६0 चेलागों मालिकामाला चाम दोलार १२ 1. यह मस्त चत्तयम्वपि चठिसा उत्तश्चक- १६ १३ चेला पाहिविभोरे लैवेलाचारों १४५ चैलेपु पत्र पांगरमुकरज्यजना- ३१ पैसोधयः पातक चामरैचामरेशम छ चार स्यात् पर्व १४ २११ उत्रितयं चामर- पारिजपावित्र्याचे ६ ३. छत्रधारणचर चारित्रमुत्तालमपालय ३ १८४वामितेषु पारुकाश्चनरुची १५५छने मुभि पूरप्पाप चार्यकारपाचेल. १९ छादिताम्बर चिकित्सपीयो मुनि ६ ५३ यच्चा स्यात् विकिपमानों है १९९डिलोसितामिक चितासु कामु देवेन्द्री २२३ ज चित्ताकपद प्रदादन- १५ ५४| उगजननि ! निधूम-- चिन चिन्तयन्तीति ३८ जगजागरकादीभि- चित्त विचिन्तसवि ६ १५८ जगता जयाय विवाह विसोधानुदितस्य ६ १२३ जगदीसशिपयार विश्वेश्चयोोप- १३ २५८ | जगप्रयनुपातम निषालललितानि २. जगमयीशाजयोस्तयोर्च चिप्रवणानि मीरा १३ ३५५/ जगपति सोतमय चिनावररिसीमन्यो- ३ ३३५ | जगत्पती गोऽन्यत्र चिन्तार मनो

  • २ | जगप्रदीपरू पुरस

चिन्तितं याचमानी ८१ | जगत्यामेतमा र विचालि ६ १५ जगदर्भयादा विरं भीष चिरन्द १५५. जगदशेषमनायय चिभमादायरमैन ११५४ जगह थीमनदेयया ८ १३७ ८ १४ १८ १० ४ १९५ ४८ १७२ ६८ २ २५० ५ १९. २८२ १६ ६८ १६ २३५ V १७ १८९ १४ १०२ १८ १६४ १२ १२४ १४ २४ १४ १५ ११ १२ १४२ १६ '०