पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः सर्गः चरित्राइयम् ] २४१ जगद्गुरु श्रीमरुदेवथा सम, सुमङ्गला साथ भुनन्दया तया ! सुवायी पुत्रवधूशताश्रिता, दयेव देवाधिपधर्ममन्वगात् ।। १४२ ॥ सिद्धायाने प्रभोरागमनम् स्वभावभावप्रथमानमानस-रिति त्रिलोकीपतिमिः कृतोत्सवः। प्रभुः स सिद्धार्थभवाप तापनो, नभोवद्यानममानवैभवम् ॥ १४३ ।। विनिर्मिताहानमिवादिनादतः, समाश्रितोऽशोकमनोकह ग्रामस्त । अचातरत् तत्र जगत्रयीपतिः, 'सुदर्शना'या भवसन्ततेरिव ॥ १४४॥ बभूव 'सर्वार्थ बिमानमन तद्, यथा खसर्वार्थमिव च्युते प्रभो । तथाऽवतीणे शिविकर 'सुदर्शना', कुदर्शनाऽऽसीदिह सौम्पदर्शने ॥१४५।। अहं सरागोऽपि विरागतसा, जगत्रयीशन समाश्रितस्ततः । अशोक एवासि मुदेति स भुव, ननकङ्केलितरुर्दलयलैः ।। १४६ ॥ वसारता हङ्कतिवल्लिसारिणी-ममुद्रसंसारसमुद्रकौमुदीम् । तत्तोऽमुचमारविकारधोरणी-मिवाम्बरालकरणावली विभुः ॥ १७॥ जगद्विभोः स्कन्धतले बिडीजसा, न्यवेशि वृन्दारकदृष्यमुजवलम् । क्षणेन तत्रैच जिलाधिरोहिणः, सुराग्धुधर्मख महोमहोमियत् ।। १५८ ।। चप्रकच्याप्टम्यां प्रभोर्दीधा तदा च । हुलाएमोतिया, विधौ च विर्य श्रवणादिम थिते । दिनस्य भागे घरमे नरामरै-जैयारवस्फारमुखबिरीक्षितः ॥ १४९ ।। प्रभुश्चतुर्भिः स्वयमेव मुष्टिमिः स्वमौलिदेशाद् अझुकाललालिताम् । चतुर्गतिष्लेशपरम्परामिबो-दपाध्यत् केशतत्ति प्रसत्वराम् ।। १५० ।। -युग्गम् स्वयं स्वमुभी विभुनाधियन्त ये, निपातमर्हन्ति न ते महीतले । इति प्रतीयेप शिरोरुहान हेरिस, स्वयं विनेतुर्वसनाचलेन वा ॥१५१॥ ततोऽपरान् पश्चममुष्टिना कचान् , जिघृक्षुरूपे सुविहिपा प्रभुः। प्रसीद देवेश तथैव तिष्ठतात् , तपाबशिष्टा चिकुरावली चिरम् ॥१५२।। यदंसयोः स्वर्णसवर्णयोरिय, जगत्पते ! वल्गति कुन्तलावली । तवेन्द्रनीलद्युतिरब्दमालिका, किलाप्रसङ्गर सुरशैलशृङ्गयोः ॥ १५३ ॥ १ क-'साव०१२ नृपेन्द्रादिभिः । ३ सूर्यः । ४ क-सारणी-14 विभूषणभेणिम् । ६ ख-मत्' । ७ कृष्णपक्षस्याभ्याम् । ८ इसरापादाम् । ९इन्द्रः। १० इन्द्रेण । प० का ३१