पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२. श्रीपद्यानन्दमदाकाव्यम् श्रीजिनेन्द्र- किमीशी वाप्यपरत्र विद्यते, विलासलीलेति मनसचिन्तयत् ।। ३५॥ त्रिलोकनाथोअधिनाथ बुद्धवां-त्रिविष्टपानां सुखमुत्तरोत्तरम् । 'अनुत्तर वर्गसुखं स्वयं च यत्, पुराऽनुभूतं बहुसागरावधि ।। ३६ ॥ प्रमोथैराग्यरक्ष: विभावयन् प्राम्भवज विजृम्भिकं, विभुर्विमोहः पुनरित्यचिन्तयत् । धिगेप लोको विपयाभिकाया, कटाक्षितो नात्महिताय तिष्ठते ॥३७|| शरीरिणामूमवश्च कर्मभिः, कदापि कुनापि गतिः प्रतन्यते । सदाऽप्यशपयविनिषेधुसुदुरै, रजोमराणामिर घायुडम्यरैः ॥ ३८ ॥ प्रमादमैरेयरसप्रसशिनः, प्रसह्य सर्वखमिवायुरात्मनः । अनेहसा संहियमाणमन्वहं, न हन्त ज्ञानन्ति विचेतना जनाः ॥३९॥ चतुष्कपायैः स्खलिताः पृथक् पृथक, चतुर्विधैः सजलनीदिभेदतः । चतुर्गतिस्थप्रभवा भवेगिना, प्रयान्ति नानन्तचतुष्टयं पदम् ॥ ४०॥ दुमोद्भवं हन्ति विपं न हि हुमं, न चा भुजङ्गमभयं भुजङ्गमम् । अदः समुत्पत्तिपदं दहत्यहो, हहोल्वणं क्रोधहलाहलं पुनः ॥४१॥ नरो गुरूनप्यगुरून निरीक्षते, क्षमाश्रितान् माननगाग्रसङ्गतः । विदन्ति "तं तद्गतमप्यमी पुन-नितान्तमप्युच्चमनुचमेव हि ॥ ४२ ॥ निजेपिसतार्थस्पृड्या हताशयो, ननो न मायां कचनापि मुञ्चते । विरक्तकान्तामिव तां न वेत्यसौ, मुखेऽतिसौम्या परिणामदारुणाम् ४३ भजन्ति लोभं धनलाभकास या, सखाय{च्छायपरायणं नराः। भघाटवीभ्रान्तिपु तान् क्षिपत्ययं, हठेन हत्या नरकोरुरूपके ॥ ४५ ॥ अमीभिरात्मा विपयः प्रसार्यते, प्रभुर्यथाऽनार्यतमैनियोमिमिः । प्रकल्प्य शर्माल्पतरं विनन्धर, शमोत्तरं सानियते सनातनम् ।। ४५ ।। अतीतसहरपियनिपेविन न तृप्तिमात्माश्यमुपैति कुत्रचित् । धनोकरचरिनृपापराधकृत-करमदानां पृथिवीपतियथा ॥ ४६॥ १ त्रयसिंशत्सानरोपमपर्यन्तम् । २ स-'मगुरै-' । ३ मदिरा। १ कालेन । ५ शोध-मान माया-सोममाः । ६ आदिशब्देन प्रत्याख्यानापरणा-प्रत्यारयाना-नान्तानुम- धिरूपा उत्तरोत्तरतीब्रतामयाः कपाया ज्ञेयाः । ७ नरक-तिर्य-मनुज-देवति । ८ ज्ञान-दर्शन- मुस-वीर्येति । १ अहवारपर्वताशसरसङ्गेन । १० नरम् । ११ उपातितत्परम् ।