पृष्ठम्:श्रीतत्वनिधि.pdf/269

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१२ ) श्रीतत्वन्निधौ गेदत्वाचुगरुचंदनम्। प्राप्नोत्यप्तरसांलोकंधतेगंधांश्वशाश्वतान् ॥१॥१ (पूर्वेभाद्रपुदायाम्)-विवादविषशाम्रादिारणेोग्राहवादिकम् ॥ पूर्वाक्पेखिलंकार्यमांसक्रियणादिकम् ॥ १॥।। (दानम्र)-पूर्वभाद्रपदार्योगेराजमापान्प्रदायवै॥सर्वांक्ष्यफलोपेतंसर्वेक्षेत्यसुखीावेद १॥१ (उंतरभाद्रपदायाम् )-वस्राभिषेकींनीमंतविवाहव्रतवंधनमू ॥ प्रवेशस्थापनाश्चेवास्तुकर्मोत्तरात्रये ॥ १ {-|॥ (दानम्)--औरीवमुक्तरायोगेयस्तुमांसंप्रयच्छतिापितृन्प्रीणातिसकलान्प्रेत्यचानंत्यमश्नुते १।१ (रेर्व्याम्)-विवाहव्रतबंधाश्चप्रतिष्ठायानङ्गूषणम् ॥ प्रवैशवन्त्रसीमंतक्षैौरभेषजमंत्यते ॥ १ ॥|-|॥ ( दानम् )-कांस्योपदोहिनीधेनुंरेक्त्यांयःप्रयच्छतेि । सप्रेत्यकामृानादायदातारमुनिष्ठते ॥ १ ॥ १॥ (अधैियाम्)-यात्रोप्नयनक्षीरसीमंताक्षरणक्रियाः । स्थापनाश्वेश्यानस्रश्छपिविद्यादयश्व ॥ १ l-ll ( दानम्)--रथम्श्र्वसमा युक्तंदत्त्वाश्विन्यांनरोत्तमः। हस्त्यश्वरथसंपन्नेवर्चस्वाञ्जायतेकुले१॥ १ (भरण्याँम्)-वापीकूपतटाकामिविपशखोधदारुणम ॥ बिलप्रदेशगणितनिक्षेपायाम्यझेशुiाः ॥ १ ॥-॥ (दुानमू)-भरणीपुद्विजातिभ्यस्तिलधनुंप्रदायवै॥गा प्रकूताअथागोनिनस्प्रेत्पयशस्तथा १ ॥ २८ ३२१ अथ कृतिकादिसप्तविंशतिनक्षत्रेपुविपन्नाडीप्रवेशकलाः (ज्योतिषेविद्यामाधवीपे) त्रिशंद्विगुणितर्दृतिर्मनु सैमिधर्शित्र्केतिद्विर्जप्रिंशत् ॥ छतिति समिधकैंतिमेंतुर्मेनुदिईमैंनुर्कतिजिर्मैलैिंतिर्ककुभः ॥ १ ॥ देशपूँतयों चूँपतिजिर्नर्बेिरीत्पंचर्शितौनिनैत्तेयः ॥ परतोघटीर्चतुष्कविपर्सङ्गकक्तिकादिपुञ्ज्ञेयम् ॥ २ || २७ ॥ ३२२ अथ कृत्तिकदिसतविंशतिनक्षत्रेपुअमृतनाडीप्रवेशकालाः-( ज्योतिषेविद्यामाधवीये )

      • *

S SuDuDDDDDDDSSYuDDDSuDmDuEESY