पृष्ठम्:श्रीतत्वनिधि.pdf/229

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहनिग्धः । ( १७ २९.३ अर्थ कृष्णपग्रीस्वरूपमूत्र्यक्षामयूरगारताशक्तिकुकृष्टधारिणी ॥ एकास्यदिश्रुजापठारतवस्त्रोफ्शक्षिता ॥ १ ॥ नैीलकुंडलकावश्याजदार्वडेंदुषिता ॥ रतद्र्ण ॥ १ ॥ २८९४ अथ कृष्णसप्तमीस्वरूपम्इक्षस्थासप्तमीगौराद्विश्रुजावत्रयंत्रिणी ॥ गैरवर्णा ॥ १ ॥ २५५अथ कृष्णाष्ट्रष्मीस्वरूपमूप्रेतगाचाष्ट्रमीरकाकृष्णांधीवामताशुभा ॥ अक्षसेटंतथासङ्गपात्रं धत्तेच्चतुर्तुजा ॥ १ ॥ रक्तवर्णा ॥ १ ॥ २९६ अथ कृष्णनवमीस्वरूपम्सर्षगानवमीतालदंट्रिणीश्यामलामता ॥ ‘पामवर्णा ॥ १ ॥ ' २५७.अथ कृष्णदशमीस्वरूपम्-- हिम्नथिनाशुभ्रादशमीपीतकुंडला ॥ज्ञानमुदायाचेयंपीतवत्राब्जमलिी ॥ १ ॥शुवर्णा ॥ 1 ॥ '. २५८ अथ कृष्णेकादशीस्वरूपभूtীদার্থীর্ঘাস্তিান্তিবািন্বন্তন্তির্গ ॥ नीलवर्णा ॥ १ ॥ २९९ अथ कृष्णद्वादशीस्वरूपम्ताम्रवर्णार्थारुहापात्रसेटासिपंकजा ॥द्वादशाशुभ्रंथैर्मनीलकुंडलशूपिता ॥ १ ॥ रक्तवर्णा ॥ २६० अथ कृष्णत्रयोदशीस्यूरूपम् अशोककालिकाबाणचापात्रधरांमतf t द्विश्रुजाचोरगाळुढाकृष्णवर्णावयोदशी ॥ १ ॥कृष्णवर्णा ॥ १ ॥

  • ፡ २६१ अथ कृष्णचतुर्दशीस्वरूपम्सहुसंस्थावरानीलाद्विश्रुजाचचतुर्दशी ॥ नीलवर्णा ॥ १ ॥ “