पृष्ठम्:श्रीतत्वनिधि.pdf/199

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहानिधेः । ( YA ) bdew १०१ अथ युवाभिमानिब्राह्मीदेवताध्यानम्-- युवतंज्ञामहमीडेब्राझींब्रह्मादिवंदितांचिंताम् ॥हंसप्रक्रारूढांशंशुमनोहारिरूपर्सौभाग्यामू ॥ १ ॥ कनकवर्णा ॥ १ ॥ १०२ अथ धात्वभिमानिमाहेश्वरीध्यानम्महेश्वरीहृदव्जेविलसतुसततंचधातुसंज्ञासा ॥ चंद्रावतंससहिताश्रेयोवृद्धिप्रदासदारींभोः ॥ १ ॥ शुभवर्णा ॥ १ ॥ १०३ अथ ईश्वराभिमानिकोमारीध्यानम्कौमारीमहमोडेसंपद्दत्रींसदाशुकारूढामू ॥ तामीश्वराभिधानांशंकरतोपप्रदांस्वरूपेण ॥ १ ॥ पाटलवर्णा ॥ १ ॥ १०४ अथ बहुधान्याभिमानिवैष्णवीध्यानम्-- बहुधान्यनामधेयांसततंहृदयेनवैष्णवींकलये ॥ शंकरवामांकस्थांनमतमिष्टार्थदायिकामनिशम् ॥ १ मेघश्यामवर्णा ॥ १ ॥ १०९ अथ प्रमाथ्यभिमानिवाराहीध्यानम्वाराहींप्रणमामोधूर्जटिद्दपांब्धिपूर्णचंद्रांताम् ॥ श्रेयोनिवृद्धिदात्रींकृतनिजनार्श्वप्रमार्थतेि ॥ १ ॥ श्यामवर्णा ॥ १ ॥ १०६ अथ विक्रमाभिमानींद्राणीच्यानम्महॅर्दीकलयामोविक्रमसंज्ञांवृपासनारूढाम् ॥ भासुरचंद्रकिरीटांतत्ताभीष्ट्रप्रदभियांशांत्र्ये ॥ १ ॥ कनकघर्णा ॥ १ ॥ १०७ अथवि (वृ) पुवत्सराभिमानिचामुंडाध्यानम्चामुंडांचार्वगीमहमिहर्वेदेवृपासनारूढामू ॥ वेि(बृ)पुनामींसुरवंयां दैत्यकुलध्वंसकारिणीमनिशम् ॥ १ ॥ कृष्णवर्णा ॥ १ ॥ १०८ अथचिवभानुक्त्सराभिमान्यरोगदेवताध्यानम्अरोगाद्वयर्मांडेहॅचित्रातुंसदामुदे ॥तुरंगमवरारूढंमकुटोज्ज्वलमस्त कम् ॥ १ || रक्तवर्णः ॥ १ ॥